SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ IIII-IIIHIFUSIL अथ गन्धर्वकन्यानां गीतैस्तनामभूषणैः / दूरात पिशुनितं सम्यक स भैमीभुवनं ययौ // 17 // कस्यैते चरणन्यासाश्चक्रचापाजचिह्निताः ? / कस्येयं दृश्यते च्छाया प्रतिमेव मनोभुवः? // 18 // कस्याभूत् पुरुषस्येव स्पर्शो मे पुलकप्रदः / अन्तर्धानं दृशोर्जातं मम किं चित्रदर्शने ? // 19 // इत्थं बभ्राम रामाभ्यः स रक्षश्चित्तमात्मनः / सतां हि स्वप्रतिष्ठेव प्रायशः प्रथमाऽर्गला // 20 // विश्वविश्वम्भरासारसर्वस्वैरेव निर्मिताम् / सौधशैलशिरःसीम्नि प्राप भैमीसभा नल: // 21 // दिल्या गताऽद्य सकला दमपन्ति ! चिन्ता दूरीबभूव विरहज्वरयातना ते / अभ्यागतः स दयितस्तव सार्वभौमः प्रातश्चकोरि ! तव तन्मुखचन्द्रपानम् // 22 // विश्वम्भरा बलभरेण दिशो यशोभिर्दानेन मार्गणगणाः प्रमदेन लोकः / रूपामृतेन नयनानि तदेतदित्थं पूर्ण नलेन वसतीव जगत् समग्रम् // 23 // अद्याशिषो गुरुजनस्य जयन्त्यमोघा अद्यार्चनं च सफलं कुलदेवतानाम् / अस्माकमद्य सफलानि मनीषितानि प्राणप्रियस्तव यदद्य सखि! प्रपन्न: // 24 // इत्थं पुरः प्रियसखीवचनानि पृच्छन् पश्यन् महीपतिसुतामहिमाद्भुतं तत् / आत्मानमिन्द्रहतहर्पभरं स निन्दन इत्थं स्वचेतसि भृशं विललाप भूपः // 25 // यत् पान्थैः शतशः पुरा निगदितं हंसेन यद् भाषितं लक्षांशेऽपि न तत् प्रयाति घटनां दृष्ट्वा मृगाक्षीमिमाम् / FEIASHI ASIAHISHI NISHING
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy