SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धे सर्गः६ दौत्याय विचारमग्नो नलः // HIR-III AIIII-IIIIEIAN केनापि च व्यतिकरेण वने प्रपन्ना श्रीभीमभूमिपतिना तदहं न वेधि // 24 // इति निगदति तस्मिन् गृणिते राजलोके शयनसमयमुच्चैबन्दिभिर्बोध्यमानः / अनतिनिकटदृष्यादिष्टतद्योग्यशय्यः स्वयमपि शयनीयं भूमिपालः सिषेवे // 25 // हन्त ! निश्चितमहो! दमयन्त्या निर्भरो मयि महाननुरागः / वेदवाक्यमिव वा कुलजानां सौहृदं विघटते न कदाचित // 26 // प्रस्तरे लिपिरिव स्थिररूपा सिन्धुवत् क्रमविवर्द्धनशीला / पथ्यवत्परिणती शिवतातिः पातु वो जगति सजनमैत्री // 27 // भाले भास्वत्सहजतिलकं भोजवंशे प्रसूतिविद्याधर्या सह परिचयः किन्नरीगीतगोष्ठिः / रूपं तादृक् स च गुणगणो याचितारश्च देवाः तत् किं तावद् नृपतिदुहिता दैवतं सा न नारी // 28 // एवं रूपं निरुपमतमं प्रेमराशिं दधाना सा वक्तव्या कथमपि मया तादृशैर्दूतवाक्यैः / धिक धिक् पापं कठिनमधम निदेयं मामधन्यं धिक धिक कराननुचितकृतः कोपिनो लोकपालान् // 29 // जानन्त्येते मम परिणति पुष्कराक्षादयश्चेदेषामेव प्रभवति तदा कीदृशी चित्तवृत्तिः / अत्रैवाह किम समुचितं नात्मघातं विदध्यां त्यक्त्वा राज्यं न कथमथवा स्यां नु किं त्यक्तशस्त्रः॥३०॥ इतो दरे व्याघ्रः किमपरमितः पर्वततटी त्वितो देवादेशः क्षितिपतिसुतासौहृदमितः / FII IIIIIIIIIII HASII / // 39 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy