________________ द्वितीयस्कन्धे सर्गः६ PYEI OTHEII ISSIR III D दौत्याय विचारमग्नो नलः॥ // 38 // तत् संप्रति प्रेयाप्राप्या प्रीताः सन्तु दिवौकसः / लभतां साऽपि वैदर्भी दिव्यभोग्येषु योग्यताम् // 7 // दिक्पालैः प्रार्थ्यमानं स्वं कथं सा विनिषेधति / अनया वार्तया तस्याः प्रीयन्ते स्वजना अपि // 8 // करिकर्णाग्रचपलं श्रीवृक्षदलचञ्चलम् / द्विजिहारसनालोलं को वेद ललनामनः // 9 // इत्थं विमृशतस्तस्य त्वरितद्वाःस्थरचितः / पुष्कराक्षः प्रियादतो विदर्भेभ्यः समाययौ स्वागतं भवतः कश्चिद् मन्त्रिनित इतो भवान् / कुशली भीमभूपाल ! इत्यभाणि स भूभुजा // 11 // सोऽपि मौक्तिकपुञ्जेन दत्तपुष्पाञ्जलिर्नुपम् / प्रणम्य परया भक्त्या निजगाद कृताञ्जलिः // 12 // अवैहि देव ! कुशलं कुण्डिनेन्द्रस्य सर्वतः / भवद्वार्तानुयोगेन विशेषादद्य तत् पुनः // 13 // अद्य स्वयंवरमिलत्पृथिवीपतीनामावर्जनव्यतिकराकुलितस्य तस्य / संप्रेषितः क्षितिपतेः सुतया तयाऽहं त्वामेकमुत्सुकयितुं मदनाभिरामम् // 14 // पूर्व प्रयाणदिवसात् प्रभृति त्वदीयं स्थानं चरैरनुदिनं विनिवेद्यमाना। त्वन्मार्गसंमुखगवाक्षनिषेदुषी सा श्लिष्यत्युदक्पवनमप्यनुवेलमङ्गैः // 15 // प्रस्थापितं रचयितुं तब देव ! सेवा योग्यं तया च निजकिन्नरयुग्ममेकम् / अस्ति स्थितं नरपतिप्रतिहारभूमौ वीणागुणप्रगुणनाय गुणाम्बुराशेः // 16 // इत्युक्तः सन्नथ नरपतिस्तेन युक्तः पुरस्तादभ्युत्तस्थौ सपदि मुदितस्तद्दिदृक्षारसेन / IPISEI - // 38 // HING