SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धे सर्गः 5 दौत्याय नारद मुने प्रेरणा // - III II ARIANSI-III यत्र यस्य हि योग्यत्वं तत्र व्यापार्यते हि सः / न मार्जारकरे दद्यात् कोऽपि गोपायितुं पयः॥४७॥ अयं वरप्रदः श्रीमान् जम्भवृत्रबलान्तकः / त्वदर्ज कथमप्यन्यं कथं प्रार्थयते हरिः ? // 48 // तमग्निरप्यभाषिष्ट विष्टपत्रयनायकम् / राजन् ! प्राप न कोऽप्यत्र पाकशासनमर्थिनम् / 49 // तद् मुश्च दयितामोहं कीर्तिमन्तर्विचिन्तय / आकल्पान्तस्थिताऽप्युच्चैर्न या गलितयौवना // 50 // यदि त्वयि गतेऽस्माकं न सिद्ध्यति मनोरथः / विहितात्मीयकृत्यस्य तदा दोषस्तु कस्तव? // 51 // यमोऽपि वचनं प्रोचे मैवं मंस्था हुताशन / / नन्वयं सफलः श्रीमान् नलो नाम्ना महीपतिः // 52 // ननु नल ! तव नाम्नाऽप्येव सर्वार्थसिद्धिस्तदिह कथमसिद्धं यस्य कर्ता त्वमेव / विसृज कुटिलभावं मुश्च राजेन्द्र ! मोहं शिथिलय हृदि कान्तां कीर्तिमङ्गीकुरुष्व // 53 / / श्वास एष चपलः क्षणमध्ये यो गतागतशतानि विधत्ते / जीविते तनुमतां तदधीने कः समाचरति धर्मविलम्बम् ? // 54 // यद् वाम्यमावहति यत् कुरुते विलम्ब यद् मोदतेऽपि न च याचकयाच्यमानः / स त्वादृशस्य नियतं सकलः कलङ्कः किं त्वेक एव मृगलक्ष्मणि रङ्करङ्कः उत्तिष्ठ शीघ्र कुरु देवकार्यमुपेक्षसे किं बहु भाषितव्यम् / भैमीसमीपं व्रजतस्तवास्तामन्तर्द्धि सिद्धिर्मनसोऽनुवृत्या // 37 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy