________________ DISEII DIHI IISEle DEI VIII IIFIEIS IS स्त्रीदत्यं तु कथं कुर्यां ? पामरैरपि गर्हितम् / न मजेत् शाल्मलीपुष्पं ग्राम्योऽपि किमु नागरः१॥ 33 // इह कृत्यमकृत्यं वा गुरुवाक्ये व्यवस्थितम् / अकृत्यमपि तत् कृत्यं यद् गुरुप्रतिपादितम् // 34 // गुरुरेव यदा मूर्खस्तदा शिष्यस्य का गतिः। कः पन्थास्तत्र युग्यानां जात्यन्धो यत्र सारथिः // 35 // कुर्वाणस्यापि मे इत्यं युष्माकमनुवर्त्तनात् / कथं भवति वैदा लीलयैव हि दर्शनम् ? // 36 // यदि पश्यामि तां बालामेकाकी चौरचर्यया / तदा रक्षकलक्षाणां रक्षणे का प्रतिक्रिया ? // 37 / / हत्वाऽपि यानेकान् सर्वान् प्रसभं यातवत्यपि / किं विश्वसिति सा बाला प्रचण्डचरिते मयि / / 38 // उरीकृतं तया पूर्व मां वरीतुं वरप्रिय ! / मयि दृष्टे त्रपां प्राप्य न सा वः स्वीकरिष्यति // 39 // न ममापि च तदृष्टौ तिष्ठेद् भावस्तिरोहितः। दुःखेनापि न जीयन्ते विषया विदुषाऽपि हि // 40 // तदित्थं प्रेषितात् पार्थादहमप्रेषितो वरम् / स्वार्थहानिश्च युष्माकं व्यर्थं च गमनं मम // 41 / / तत् प्रसीदत दिक्पाला:! मा कुरुध्वं परिश्रमम् / इत्थं न कार्यसिद्धिर्वः केवलं वचनीयता // 42 // अथोवाच प्रचेतास्तं हस्तमुत्क्षिप्य हेलया / इन्त ! भूपालशाल ! युक्तमुक्तं न हि त्वया // 43 // राजन् ! शतंवराः कन्याः को दोषस्तासु वीक्षया ? | देवभक्तस्त्वमप्युञ्चदेवार्थ सर्वमेव ते // 44 // सार्वभौमः शुचिः श्रीमानभग्नार्थिमनोरथः / महेच्छो महिमाम्भोधिर्विद्वान् वाग्मी जितेन्द्रियः॥ 45 // अतो राजमुतापार्श्वे दूत्ययोग्यस्त्वमेव हि / नान्तःपुरप्रवेशाहः प्रायेण प्राकृतो जनः // 46 // युग्मम् / FILAMSABSI ABHISHII