________________ द्वितीयस्कन्धे सर्गः 5 IST भवत्वेवं ततस्तावद् वक्ष्यामीति विचिन्त्य सः। प्रसन्नोदारगम्भीरामित्यल्पां वाचमाददे // 19 // यत्र कुत्रापि कर्त्तव्ये तब चित्तं प्रवर्तते / नियुज्यतां जनोऽयं द्राक् तत्र वासव ! दासवत् // 20 // अवश्यं निधनेनापि धनेनापि हि संप्रति / कर्त्तव्यं देवकर्त्तव्यं मया मायाविवर्जितम् // 21 // इत्युक्तवति निःशहू नलेऽनलसमानसे / नाधु साध्विति गीर्वाणवाणीभिर्विश्वमानशे अथ हस्तगतं ज्ञात्वा साविकं तं नरोत्तमम् / ऊचे दम्भमहाम्भोधिः स्वयं दम्भोलिभृत् पुनः // 23 // राजन् ! सर्वसहः सत्यं सर्वकार्यक्षमो भवान् / परं वागव्ययमानं नः साधनं साध्यतां त्वया // 24 // कुण्डिने भीमभृभर्नुः पुत्री त्रैलोक्यसुन्दरी / स्वयम्वरोन्मुखी बालां दमयन्तीमवेहि ताम् // 25 // स त्वमस्सत्कृते गत्वा दमयन्ती प्ररोधय / निसृष्टार्थो भवास्माकं स्मराकुलितचेतसाम् // 26 / / तदाकर्ण्य हरेर्वाक्यं स्फारस्फूर्जधुसन्निभम् / चकम्पे भूभुजश्चित्तं सुभटाक्षिप्तखगवत् // 27 // स तैरर्कपयः प्रायैः क्षारवारिसहोदरैः / वचनावचनैमैंने पिशाचमित्र वासवम् // 28 // सङ्कन्दन ! नमस्तेऽस्तु नाथ ! त्वं युक्तमुक्तवान् / किन्तु वाक्यावकाशोऽस्ति मम कश्चित् पुरन्दर ! // 29 // भीमजार्थ मया नूनं याच्यमानाः स्थ सर्वदा / साऽद्य प्रत्युत मत्पार्थाद् युष्माभिर्याच्यतां कथम् // 30 // यामि यामहमुद्वोढुं तद्दौत्यं वः करोमि किम् ? / विडम्बनाय लोकानां केन यूयं सुशिक्षिताः ? // 31 // केवलं युष्मदर्थे तां त्यजामि दयितामपि / स्वामिकायें विमुन्नन्ति प्राणानपि हि मानिनः // 32 / / दमयन्त्याः स्वयम्वर काले इन्द्रादीनां नलाय दमयन्तीदौत्यर्थ आज्ञा॥ I I II II आमा