SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ | A-IIIAllISII AIIIIIIATIle तृणच्छन्नैर्महाकूपैर्मधुलिप्तैस्तथाऽसिभिः / कितवैश्च महासौम्यैर्दुर्दशा को न नीयते ? अवलोकितदिक्पालः कालज्ञः कलया गिरा / तमुवाच सुनासीरः कुशलप्रश्नपूर्वकम् क्वचित् विजयभूयिष्ठं भूपाल ! भवतो वपुः ? / कच्चित् कल्याणमङ्गषु सप्तस्वपि तव स्थितम् ? // 7 // एष नैषध ! कीनाशः कृशानुर्दीप्तिमानयम् / पश्चिमाशापतिश्चायं वयं च त्वामुपस्थिताः // 8 // दिवः क्ष्मातलमायाताः सर्वेऽपि भृशमुत्सुकाः / संभाव्य तव साहाय्यं स्वकार्यापेक्षया वयम् // 9 // त्वं राजत्रिदिवस्थानां पुराऽपि विदितोऽसि नः / गायन्ति भवतः कीर्ति सर्वदा सिद्धचारणाः // 10 // भूलोके तदपूर्वे नस्त्वामेकमुपलक्षितम् / कचित् कार्य नियुञ्जाना राजन्नङ्गीकरोषि चेत् // 11 // अथ तान् वज्रिणो वाचा जानन् कार्यवशंवदान् / विचार्य कार्यकारित्वं स स्वस्मिन् मुमुदे नृपः / / 12 // दुर्लभं दिक्पतीनां किं मदधीनं च तत् कथम् ? अहो! वाञ्छा दिक्पतीनां कथमेपाऽवगम्यताम् // 13 // यथाऽनादिष्टमेवैषां कार्य कुर्यां ततः शुभम् / किं कार्यकारिभिमूखैरादेशक्लेशवाचिभिः // 14 // द्रव्यं वा जीवितव्यं वा यत् किश्चिदपरं तथा / एतेषां कार्यसिद्ध्यर्थं ददतः स्खलना न मे // 15 // अनायत्ताऽपि वैदर्भी मनसा स्वीकृता मया / अमीषां याचमानानामदेया सैव केवलम् // 16 // जीवितावधिमूल्येन यशसः क्रियते क्रयः / तत् कथं क्रियतां कीतर्मया प्राणाधिकापणः? // 17 / / शरीरं वा श्रियो वापि राज्यं वा राष्ट्रमेव वा / सर्वाणि पुरतो भैम्याः कलां नाईन्ति षोडशीम् // 18 // III IIFIEIF III-II IS
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy