SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ HI द्वितीय दमयन्त्याः स्वयम्बर स्कन्धे सर्गः५ काले कुत्राल्पकं मम तपः क्व च तत्फलं वा ? यूयं किल ब्रजत लोचनगोचरं यत् / अस्मत्पुराणपुरुषव्रजनिर्मितानां नन्वेष मे सुमहतां तपसामुदर्कः // 23 // क्षोभं विशक्य हृदि सत्यपि हि प्रसादे संभावयन्ति विभवो न वृथैव भृत्यान् / आज्ञोपलम्भविभवैकरसस्तदुच्चैरादिश्यतां कचन कर्मणि दास एषः // 24 // इति वचनमुदीर्य प्रौढगाम्भीर्यवीर्यः स्वयमवहितचित्तः क्षमापतिर्मवित्तः। त्रिदशपतिपुरस्तादाशु संयोज्य हस्ताबजनि भृशमवामस्तद्वचः श्रोतुकामः // 25 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे चतुर्थः सर्गः // 4 // // 35 // इन्द्रादीनां नलसमीपे आगमनम्। II IIIII IIISI SIRIUSIVISIOISIFIEII II द्वितीये दूत्यस्कन्धे पञ्चमः सर्गः / इति तद्वचनैः प्रायः प्रीतोऽपि हृदि वासवः / नात्यजद् दुरभिप्रायं वार्थिनो दोषदर्शिनः // 1 // वैदर्भीकामुकं भूपं रूपवन्तं तमागतम् / हरिर्वश्चयितुं दध्यौ कैकार्थिषु न मत्सरः // 2 // परोत्कर्षासहिष्णुत्वं दुनिवार्य सतामपि / सूर्यकान्ता ज्वलन्त्यन्तः सन्तप्ताः सूर्यकान्तिभिः // 3 // प्रभुत्वपिहितद्वेषो बहिर्वृया पुरन्दरः / दर्शयामास सौम्यत्वं सौम्या ह्यमृतकर्तरी // 4 // MBEII AISI // 35 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy