________________ II IIIIIIIIIIIIlle FII STI AIISyle ततो युद्धदरिद्रं तद् भूतलं द्रष्टुमक्षमः / असङ्ख्यसङ्ख्यसौख्येप्सुरहमभ्यागतो दिवम् // 36 // तद् वज्रधर वृत्रारे! बलिन् ! बलिनिसूदन! / अत्र मेने तयोः किश्चिद् भाविपारणकारणम् // 37 // इत्यूचिवांसमाचार्य प्रत्युवाच पुरन्दरः / न कश्चिन्मम सामसंभवो भगवन्निति // 38 // ततः स निःश्वसन्नुच्चैर्मुनिरूचे निरुत्सवः / यास्यामि पृथिवीपीठं किं वृथात्र स्थितेन मे ? // 39 / / कदाचित् कलहायन्ते नृपास्तत्र स्वयम्बरे / ततः पश्यामि तद् युद्धं नृत्यन्नूर्ध्वस्फुरच्छिखः // 40 // इत्युक्त्वैव ययौ पृथ्वी स मुनिः पिशुनः पुनः / बलान्निवृत्य वृत्रारि द्वारतोऽप्यनुयायिनम् // 41 / / श्रुत्वा हरिस्तदथ नारदवारिदस्य भैमीगुणग्रहमयं गलगर्जितं तत् / वीरः स्वयम्बरविलोकनकौतुकेन सजीवभूव भुवमभ्युपगन्तुकामः // 42 // नूनं गतानुगतिकः सकलोऽपि लोकः किं ब्रूमहे बहुतरं तरसा रसााः / दिक्पालमौलिमणयोऽपि तमन्वगच्छन् वैवस्वतश्च वरुणश्च हुताशनश्च // 43 // साचीचक्रे घृताची मुखकमलमलं मञ्जुघोषा सघोषा रम्भा स्तम्भं प्रपेदे सपदि कृतवती मेनका मौनभावम् इत्थं स्वःसुन्दरीणामनुसरति हरौ मानुषीं राजपुत्रीं जज्ञे सन्तापचिन्ताकलिमलकलुषं मानसं मानिनीनाम् / / 44 // उद्दण्डैरुत्पताकैरविकलकलशैरुल्लसत्किङ्किणीकैरुल्लोचायैरुदश्चच्छुचिरुचिरुचिरैश्चारुपर्यङ्कयुक्तैः / / विष्वक् मन्दारमालापरिमलमिलितस्फारभृङ्गारवौधोम व्याप्तं विरेजे हरिमनुसरतां व्योमभाजां विमानैः // 45 // FILAIII AAFIL ||