________________ द्वितीयस्कन्धे सर्गः 2 II II // 32 // आस्तुष्टाः स्म भवद्वृत्तः किमन्यद् विजयी भव / हन्त ! कालमसङ्ख्यातं त्रिदिवं वीर! पालय / / 22 // युद्धाध्वरहुतासूनां योऽयं राज्ञामनागमः / तमाकर्णय वृत्तान्तमन्तःकरणकार्मणम् // 23 // जयत्यनुपमा तत्र कुमारी भूविभूषणम् / दुहिता भीमभूभत्तुर्दमयन्तीति विश्रुता // 24 // न तस्याः सदृशं रूपं भूर्भुवःस्वस्त्रयेऽपि हि / कुत्रापि श्रूयते काले भूते भवति भाविनि // 25 // जगद्युवजनोत्से शुद्धवंशे महौजसि / सा क्वचिद् भजते भावं भामिनी सुभगेऽधुना // 26 // न च विज्ञायते कश्चिद् यस्तस्या मनसि स्थितः। लज्जा जवनिका यस्य न ददाति प्रकाशताम् / / 27 // सूचितानङ्गसन्तापैरङ्गैर्विरहवादिभिः / तां वीक्ष्य तद्गुरुस्तस्याः समारेगे स्वयम्वरम् // 28 // वहन्त्यद्य दिवानक्तं स्थलेषु च जलेषु च / दिशां च विदिशां चैव पन्थानः पथिकवजैः // 29 / / त्यक्तप्राक्तनवैराणां राज्ञामेकत्र गच्छताम् / जिनेन्द्रपरिपत्प्रायं पृथ्वीतलमजायत // 30 // सौभाग्यनिकषे तस्मिन्नद्य भैमीस्वयम्बरे / स पतिपतितो राजा यो नागच्छति सत्वरम् // 31 // येषु येषु रता भैमी भूषणेषु गुणेषु च / तेषु तेषु विशेषो यः पुरुषार्थः स भूभुजाम् // 32 // प्रत्यूहः प्रत्यहं सोऽयं साम्प्रतं रणकर्मणः / भैमीसुरभवोलाभ राज्ञां हि महदन्तरम् // 33 / / अधिकं त्रिदशस्त्रीभ्यो जीवद्भिर्यदि लभ्यते / तन्मृत्वा स्वर्गमागन्तुं को विशेषो महीभृताम् ? / / 34 // व्याप्तं च सर्वतो मञ्चप्रतिमश्चध्वजादिभिः / शुभैः स्वयम्बरारम्भसंभ्रमैः कुण्डिनं पुरम् // 35 // दमयन्त्याः | स्वयम्वर| काले हिमाद्रौ नारदपुरन्दरयोवोत्तोलाप elil RISHI AISRIGANSI- IIIII ATHI IIIIIII // 32 //