SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धे सर्गः२ लुप्तं व्योमतलं दिशः कवलिता रुद्धो रविः पांशुना चक्रे तस्य बलैश्चलद्भिरभितत्रैलोक्यमप्याकुलम् / / 24 / / चूर्णीबभूवुरभितः पथि शैलसङ्घाः पङ्कत्वमापुरपरं सरितः समग्राः / सद्यस्तडागतुलनां ययुरूपराणि प्राकाश्यमाशु गहनान्यगमन् तदानीम् // 25 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे प्रथमः सर्गः // 1 // - - द्वितीये दूत्यस्कन्धे द्वितीयः सर्गः / दमयन्त्याः स्वयम्बरे नलनृपस्य प्रयाणम् // III II III A TRII AMERI ANIMISSI IA II II III यियासुः कुण्डिनं यावत् स तस्थौ नर्मदातटे / तावत् पुरन्दरं द्रष्टुं हेमाद्रिं प्राप नारदः // 1 // दादपि तमायान्तं ददर्श त्रिदशाधिपः / स्वामी हि सर्वतो दर्शी सहस्राक्षो विशेषतः // 2 // स व्यक्तशान्तशृङ्गारहास्याद्भुतभयानकः / मुनिदिविषदां चक्रे हृदये रससङ्करम् // 3 // तमभ्यर्य सुराधीशः पुरस्तादासनस्थितम् / निषिद्धान्यजनालापः सप्रश्रयमभाषत // 4 // अद्य त्वदर्शनाद् बाढं तपस्विन् ! मुदितोऽस्म्यहम् / तथाहि नृत्यतीवेदं हृदयं तव सन्निधौ // 5 // ते देवास्तानि तीर्थानि स गुरुः स तथागमः। जायते येषु दृष्टेषु जन्मिनां मनसो धृतिः // 6 // तद् ब्रूहि भगवन् ! कस्मादिह प्राप्तो ममाधुना? / सर्वत्राप्रतिबद्धोऽसि त्वं वायुरिव नारद // 7 // // 31 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy