SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे माध्यस्थाष्टकम् *XCREDESETESDIENSTE संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः / धृतिधारोल्बणं कर्म-शत्रुच्छेदक्षम भवेत् // 8 // __ व्याख्या-विवेकरूपेण शाणेन कृतातितीक्ष्णं सन्तोषरूपया धारया अत्युत्कटम् संयमरूपात्रं मुनेः कर्मरूपस्यारेः || छेदनाय पर्याप्तं भवति / // इति पञ्चदशं विवेकाष्टकम् // // अथ षोडशं माध्यस्थाष्टकम् // // अथ षोडशे माध्यस्थ्याष्टकेऽर्हन्मित्रकथानकम् // एकस्मिन्पुरेऽहंद्दत्ताहन्मित्राह्रौ द्वौ सोदरौ वसतः / अर्हन्मित्रस्यात्मा सदा धर्मप्रियः प्रत्यहं गुरूक्तवाक्यानि शृणोति / एकदा श्रीमद्गुरुणा माध्यस्थ्यगुणवर्णनं विस्तारितं, तथाहिस्थीयतामनुपालम्भ, मध्यस्थेनान्तरात्मना / कुतर्ककर्करक्षेपै-स्त्यज्यतां बालचापलम् // 1 // व्याख्या-शुद्धान्तरङ्गपरिणामेन पार्थे रागद्वेषो आस्थाय मध्यस्थः सन् कश्चित् क्वचिनोपालभ्येतेति रीत्या तिष्ठे: कुतरूपशिलाचूर्णनिशेपैः बालकालीनचापलं त्यज, कुतकरूपशिलाकणप्रक्षेपात् बहूनामुपालम्मः सोढव्यो भवति // 1 // भो भव्याः ! बालस्याज्ञत्यकान्ताज्ञ नरक्तस्य चापलं वस्तुस्वरूपानपेक्षवचनरूपं चापल्यं मुच्यतां कुतर्का:-कुयुक्तयः त एव कर्करा उपलास्तेषां क्षेपास्तैः / मध्यस्थेन रागद्वेषरहितेनान्तरात्मना साधकात्मनाऽनुपालम्भं स्थोयताम् , स्वभावोपघात उपालम्भः IVascadaODBIGelaielate कर्करा उपलास्तेषापावालस्याज्ञत्यैकान्ताझ नरक्तस्य चापलाशलाकणप्रक्षेपाल बहूनामुपालम्भः सो // 79 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy