________________ शानखारे विवेकाष्टकम् GOLGICHICAGICAacacaaca कोव्यापि अत्यन्तदुर्लभमस्ति संसारे सर्वे जीवाः शरीरात्मनोः अभेदवासनामिः वासिता एव सन्ति भेदज्ञानी तु-कश्चिदेव भवति- सुदपरिचिदाणुभूता, सव्वस्स वि कामभोगबंधकहा / एगत्तस्सुवलंभो, णवरि ण सुलभो विभत्तस्स // 1 // (समयसार गा०४) ___ सर्वेषामेव जीवानां कामभोगवन्धकथा श्रुता परिचिता अनुभूता चास्ति, ततः सुलमोऽस्ति, किन्तु कायात्मनोः भेदः न श्रुतः, न परिचितः, नानुभृतश्च, ततो दुर्लभोऽस्ति // 2 // शुद्धेऽपि व्योम्नि तिमिरा-रेखाभिर्मिश्रता यथा। विकारैमिश्रता भाति, तथात्मन्यविवेकतः॥३॥ व्याख्या-यथा विमले आकाशेऽपि तिमिराख्यरोगात् नीलपीतादिरेखानिमियता-चित्रविचित्रता भासते तथा निर्मले आत्मनि अविवेकात् कामक्रोधादिविकारैर्विकारो भासते, किन्तु शुद्धात्मा निर्विकारोऽस्ति // 3 // यथा योधैः कृतं युद्धं, स्वामिन्येवोपचर्यते / शुद्धात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा // 4 // व्याख्या-यथा सभटैः विहितं युद्ध स्वामिनि नृपे उपचर्यते सेवकानां जयपराजयौ उपचारात्वामिनो जयपराजयो | कथ्येते तथा अविवेकविहितकर्मपुद्गलस्य पुण्यापुण्यफलरूपो विलास आत्मन्यारोप्यते // 4 // ... इष्टकाद्यपि हि स्वर्णं पीतोन्मत्तो यथेक्षते / आत्माभेदभ्रमस्तद्वद्, देहादावविवेकिनः // 5 // ___ व्याख्या-यथा पीतोन्मत्तः पुमान् इष्टकायां सुवर्ण पश्यति तथा विवेकशून्यस्य पुसः कायादौ आत्मना सहैक्यज्ञान विपर्यासात्मकं ज्ञेयम् // 5 // DESTACOONETE // 76 //