SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मानसारे पश्यन्ति निर्धारयन्ति / कया ? विद्याशानस्पृशा दशा विद्या-तत्त्वबुद्धिस्तद्र यवान तत्पशा रशा-चक्षुषा भवियाऽयथार्थोपयोगान्ध कारविनाशे सति सम्यग्दृष्टयः आत्मानमात्मनि पश्यन्ति इत्यादिशुभध्यानपरः समुद्रपालः पितरावापुच्छय प्राबजत् यत् उत्तराध्ययने एकविंशेऽध्ययनेजहित संगं च महाकिलेस, महंतमोहं कसिणं भयावहं / परियायधम्म चऽभिरोयएज्जा. वयाणि सीलाणि परीसहे य // 1 // अप्रमत्सतया पन महाप्रतानि आसेवेत, न तु स्वीकारमात्रेणैव तिष्ठेद, तथा कालोचितं प्रत्युपेक्षणादिकृत्यं कुर्वर देशे प्रामे यथा यथा संयमयोगहानिर्न स्यात् तथा तथा विहरेव , पुनः यथादृष्टाभिलाषुको न भवेद , पुनः विविक्तालयमानि ज्यादिरहितोपाभयान सेवेत, ततः स कीदृशोऽभूव इत्याह सूत्रे स नाणनाणोवगए महेसी, अणुतरं चरिउ धम्मसंचयं / अणुत्तरे नाणधरे जसंसी, बोमासइ मरिए वंतलिक्खे // 1 // | . स मुनिः ज्ञानं श्रुतं तेन शानमवबोधः तेनोपगतः अनुत्तरं झान्स्यादिधर्म चरित्वा अनुत्तरं केवलज्ञान तबरः यशस्वी जगति सूर्यः इवान्तरिक्षे प्रकाशते ततः पुण्यपापक्षयं कृत्वाऽपुनरागतिं गतिं गतः / . मिथ्यात्वविद्याविगमे निजात्मनः, शुद्धात्मरूप परमात्मसत्रिभम् / . निर्धारयन्त्येव समुद्रपालवल्लोकोत्तर - ज्ञानदृशा हि योगिनः // 1 // // इति चतुर्दशे विद्याष्टके समुद्रपालकथानकम् // 1 // . | अविद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा / पश्यन्ति परमात्मान-मात्मन्येव हि योगिनः // 8 // MINI..न्याख्या-योगिनः समाधिदशायां मिथ्याज्ञानरूपान्धकारस्य नाशे सति तत्त्वबुद्धिरूपाञ्जनस्पर्शका त्या स्वान्तरा ECOCOCACOCO LICIOURelae
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy