________________ सानसारे AUTOTEASSISTE आश्चर्यमस्ति // 6 // विद्याष्टकम् मिथो युक्तपदार्थाना-मसंक्रमचमत्क्रिया / चिन्मात्रपरिणामेन, विदुषैवानुभूयते // 7 // ब्याख्या-परस्परमीलितजीवपद्लादिद्रव्यपर्यायरूपपदार्थानाम् असंक्रमस्य-लक्षणस्वरूपभेदस्य चमत्कारः ज्ञानमात्रपरिणतिमता विपश्चिताऽनुभूयते सोऽन्यविशेषः पर्यायोऽस्ति यं ज्ञानादिना जानाति, सन्मती कथितं च अमोन्माणुगयाणं इमं तं चत्ति विभयणमसक्कं / जह दुद्धपाणियाणं, 'जावंत विसेसपज्जाया // 1 // | पयःपानीयवत् परस्परसम्बद्धजीवपुद्गलद्रव्याणां यावन्तो विशेषपर्यायाः सन्ति, तत्रायं जीवः, इदं पुद्गलद्रव्यम्, एतादग्विभागो यद्यपि अशक्यः तथापि तयोः द्वयोः अविभक्तपर्यायो ज्ञेयः // 7 // इत्यादिश्रीवीरपूज्यप्रासादात् स धर्मज्ञ आसीत् / एकदा स प्रवहणवाणिज्यं कुर्वन् पिहुण्डपुरे समागाव तत्पुरवासी कोऽपि वणिक तस्मै स्वपुत्री ददौ / तां जातगर्भा प्रतिगृह्म स्वदेशं प्रस्थितः / अथ प्रवहणमध्ये सा गर्भ प्रसूतवती / तस्यात्म जस्य समुद्रपाल इति नाम स्थापितम् / क्षेमेण इभ्यो गृहमागाव / स पुत्रो यौवनं प्राप / तस्य पितृभ्यां रूपवताकन्यापाणिग्रहणं कारितम् / तया सह क्रीडामनुभवन्नन्यदा ग्रामजनतालोकने गवाझे स्थितः समुद्रपालो रक्तचन्दनकणवीराद्यलकृतमेकं वधाई पुरुषं ददर्श, तं वीक्ष्याब्रवीत्-'अहो ! अहो ! अशुभानां कर्मणां विपाकः ! यदयं वराको वधाहमित्थं नीयते' एवं ध्यानात्संबुद्धः स दध्यो एवं हि निश्चये समाधिदशास्था योगिनः आत्मन्येव परमात्मानं समस्तकर्मजालविडम्बनाविमुक्तमुत्कृष्ट निष्पन्नसिद्धात्मानं IN // 73 // बजारमहल