________________ शानसारे मौनाष्टकम् OCACACACACTRICE व्याख्या-यो जगतस्तस्वं जानाति स मुनिरित्वं तीर्थदरगणधरेंच प्रतिपादितं तस्मात्कारणात मनिपदस्य व्युत्पत्तिनिमित्तभूतजगत्तत्वावबोधस्य सत्त्वात्सम्यक्त्वमेवं मुनित्वं मुनित्वमेव वा सम्यक्त्वमस्ति, अत एव सर्वे शब्दाः क्रियावाचिनः सन्ति, एतादृशमेवम्भूतनयस्याभिप्रायमादाय आचाराङ्गत्रे कथितं, यत् जं सम्मति पासह, तं मोणंति पासह / जे मोणंति पासह, तं सम्मति पासह // ण इमं सक्कं सिढिलेहिं अदिज्जमाणेहिं गुणासाएहिं कसामायारेहिं पमत्तेहिं गारमावसंतेहिं / मुणी मोणं समायाए, घुणे कम्मसरीरगं। पंतं लूहं च सेवन्ति, वीरा संमत्तदंसिणो / (अ 5 20 3 सू० 155 ) देव सम्यक्त्वं तदेव मनित्वं, यदेव च मुनित्वं तदेव सम्यक्त्वमिति मौनं मन्दबलेः, रागिःमि-शब्दादिविषयासक्तैः कुटिलाचारी-मायापरैः प्रमादिभिर्वा गृहस्थैः पालयितुमशक्यमस्ति, मनिस्तु मौनमादाय कार्मणं शरीरं नाशयेत. तस्मात्सम्यग्दर्शिनो वीरपुरुषाः प्रान्तं तवं च भुक्ते // 1 // आत्माऽत्मन्येव यच्छुद्धं, जानात्यात्मानमात्मना / सेयं रत्नत्रये ज्ञप्ति-रुच्याचारकता मुनेः // 2 // व्याख्या-ज्ञाता आत्मा आत्मस्वभावभूताधारे शुद्धकर्मोपाधिरहितैकत्वं पृथक्त्व-पृथक्परिणामतामेदाभेदरूपेण पृथक्परिणतिमच्च द्रव्यरूपमात्मानमात्मना ज्ञपरिनां प्रत्याख्यानपरिज्ञां च जानीयात्, सेयं रत्नत्रये ज्ञानश्रद्धाऽऽचाराणामभेदपरिणामो मुनर्भवति, तथा चोक्तम् Dewaoracayaeliciesalelaie // 66 //