SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ शानसारे नि:स्पृहाष्टकम् VIDBENITO ESTADO इतश्च या शिवा हता तेन, स व्यन्तरोऽभूत, स चावधिना स्वप्राग्भववरं संस्मृत्य तं मुनिमुपद्रोतुं सवत्सां शिवां व्यकरोत, नृपायुक्ता नरा पावत्साधुसन्निधौ तस्थुस्तावत्तं शगाली न दुनोति, यदा ते नराः पश्चाद्गच्छन्ति तदा शिवा खिखीतिकुर्वाणा मुनि मुहर्महुश्चखाद / तां शिवोत्पादितपोडामर्शो बाधां च सहमानो निःस्पृहभावं नामुचत, किंतु धर्मध्याने स्थितो दध्यौ / दुःखे रोगोत्थिते सत्यार्तध्यानविवर्धके शिवोत्पादिते चोग्ररौद्रध्यानानुबन्धके स नातरौद्रे व्यधात / एवं पञ्चदशदिनानि यावत्तां शगालीकृतव्यथा सहमानो महासरस्वोऽनशनं प्रपाल्य कर्मक्षयेण केवलज्ञानमासाद्य महामुनिमहानन्दपदमवाप // इति निःस्पहभावतो रुजं, परिषहे मुनिकालवैशिकः / सकलैरपि साधुमिस्तथा, सहनीयोऽयमुदारनिःस्पृहैः // 1 // // इति द्वादशे निःस्पृहताष्टके कालवैशिकभूपर्षिकथानकम् // 12 // स्पृहावन्तो विलोक्यन्ते, लघवस्तृणतूलवत् / महाश्चर्य तथाप्येते, मज्जन्ति भववारिधौ // 5 // व्याख्या-लालसावन्तो जनाः तृणतूलयोरिव लघवो दृश्यन्ते इतरैर्जनः, तथापि ते संसारसमुद्रे मज्जन्ति इति महदाश्चर्यमस्ति, अन्यद्यद् लघु तन मजति / तथा चोक्तम् तलं तृणादपि लघु, तूलादपि हि याचकः / वायुना किं न नीतोऽसौ, मामयं प्रार्थयिष्यति // 1 // व्याख्या-तृणातलं लघु, तूलादपि याचको लघुर्भवति तथापि मामयं याचकः किमपि प्रार्थयिष्यति इति भयाद्वायुः तं याचकं न कर्षति // 5 // गौरवं पौरवन्धत्वात् , प्रकृष्टत्वं प्रतिष्ठया / ख्यातिं जातिगुणात् स्वस्य, प्रादुष्कुर्यान्न निःस्पृहः // 6 // PODEMOCIEDADE DE // 6 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy