SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ निःसहाष्टकम् हानसारे व्याख्या-आत्मनः स्वभावप्राप्तः, अन्यत्किमपि प्राप्तुं नावशिष्यते, इत्थमात्मनः ऐश्वर्य प्रभुत्वं प्राप्तो मुनिः निःस्पृहः स्पृहारहितो भवति // 1 // संयोजितकरैः के के, प्रार्थ्यन्ते न स्पृहावहैः / अमात्रज्ञानपात्रस्य, निःस्पृहस्य तृणं जगत् // 2 // व्याख्या-स्पृहावन्तः बद्धकराः पुमांसः कांस्कान प्रार्थयन्ते अर्थात्सर्वान् दातृन् याचन्ते / अपरिच्छिन्नज्ञानवतो निःस्पृहस्य मुनेस्तु सर्व जगत् तृणतन्यमस्ति // 2 // छिन्दन्ति ज्ञानदात्रेण,स्पृहाविषलतां बुधाः / मुखशोषं च मूछा च, दैन्यं यच्छति यत्फलम् // 3 // ___व्याख्या-आत्मज्ञानिनो बुद्धाः पण्डिताः ज्ञानरूपेण दात्रेण स्पृहारूपां विषवल्ली भिन्दन्ति, यत्स्पृहाविषलतायाः फलं कण्ठशोष मृच्छा दीनतां च ददाति // 3 // ___अथ द्वादशे अष्टके कालवैशिकभूपर्षिकथानकम् // 12 // मथुराधिपो जितशत्रुः / सोऽन्यदा कालाहां वेश्यां दृष्टा मोहितोऽन्तःपुरे चिक्षेप / तया सह भोगान्मुञ्जानस्य तस्य कालवैशिकनामा सुतोऽभवत् / सोऽन्यदा निशि सुप्तः शृगालानां शब्दं श्रुत्वा स्वभृत्यानिति पप्रच्छ-'वेषां शब्दोऽसौ श्रुयते' ? ते पाहू:-'फेरूणाम्' इति / कुमारः प्राह-एतान् बद्ध्वा काननादानयत' / तेऽप्येकं जम्बूकं बद्ध्वा वनादानीय तस्मै ददुः। क्रीडा रतिः स तं वारंवारं जघान / स हन्यमानः खिखीति ध्वनिं यथा यथा चक्रे तथा तथा स उच्चजहर्ष / तेनेवं मार्यमाणो गोमायु॥६॥ II व्यपद्यत, अकामनिर्जरया व्यंतरत्वमवाप / एकदा स कानने इति साधुदेशनां शुश्राव DICAS DAACACACOSTE CORINDONESIENIEWS
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy