________________ मानसारे निर्लेपाष्टकम् NESTETTIFICACIONE चित्रेरखनै संलिप्यमानमपि न लिप्यते तथाऽहमपि अमूर्तात्मस्वभावः पुद्गलैरेकक्षेत्रावगाढेन लिप्ये / यो झात्मस्वभाववेदी स स्ववीर्य झानादिशक्ति चात्मनि व्यापारयन् अभिनवकर्मग्रहणैर्न लिप्यते / यावदात्मशक्तिः परानुयायिनी तावदाश्रवः, यावच्च स्वशक्तिः स्व. रूपानुयायिनी तावत्संवरः / यतःतपःश्रुतादिना मत्तः, क्रियावानपि लिप्यते / भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते॥५॥ व्याख्या-तपसा श्रुतादिनाऽपि वा अभिमानी क्रियावानपि कर्मणा वध्यते, तत्त्वज्ञानसहितः क्रियारहितोऽपि कर्मणा | न लिप्यते // 5 // जिनकल्पादितुल्यक्रियाभ्यासप्रवृत्तिन धर्मः / भावनाऽनुप्रेक्षा तज्ज्ञानमग्नो निष्कियोऽपि न लिप्यते / यतः न कम्मुणा कम्म खर्वति बाला, अकम्मुणा कम्म खवंति वीरा / - मेहाविणो लोभमयावतीता, संतोसिणो नोपकरंति पाबं // 1 // जहा कुम्मो सअंगाई, सए देहे समाय (ह) रे / एवं पावाइ मेहावी, अज्झत्ते णं समाहरे // 2 // ___ इत्यादिधर्मज्ञानोपदेशः श्रीगुरुणोदितः / तं श्रुत्वा स द्विजो बुद्धः परदारनियमं जमाह / सा गुणसुन्दरी स्वरूपसौन्दर्यकशीकरणाय साध्वी धर्मक्रियामकरोत् / क्रमादिवं प्रापेति / // इति एकादशे निर्लेपाष्टके गुणसुन्दरीकथानकम् // 11 // अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः। शुद्धयत्यलिप्तया ज्ञानी, क्रियावान लिप्तया दृशा // 6 // acaraceaeaieDeUDEL // 6 //