SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे तृप्त्यष्टका | श्रित्य यदनुष्ठानं तद्वचनानुष्ठानम् / अतिशयाभ्यासात शास्त्रनिरपेक्षं सहजतया यत्क्रियते तदसंगानुष्ठानं चोच्यते / तत्र वचनानुष्ठानात् आत्मा असंगक्रियायोग्यतामधिगच्छति // // इति नवमं क्रियाष्टकम् // GEVOETSCHECTRICIRCOTIES // अथ दशमं तृप्त्यष्टकम् // Kaa पीत्वा ज्ञानामृतं भुक्त्वा, क्रियासुरलताफलम् ।साम्यताम्बूलमास्वाद्य,तृप्ति यान्ति परां मुनिः // 1 // व्याख्या-ज्ञानरूपममृतं पीत्वा, क्रियारूपं कल्पवल्लीफलं भुक्त्वा, समतापरिणामरूपताम्बूलमाखाद्य महान् साधुः उत्कृष्टं तृप्तिं प्राप्नोति // 1 // | स्वगुणैरेव तृप्तिश्चे--दाकालमविनश्वरो / ज्ञानिनो विषयैः किं तै-यभवेत्तृप्तिरीत्वरी // 2 // . व्याख्या-यदि ज्ञानी पुमान् निजदर्शनज्ञानचारित्ररूपैर्गुणैरेव सदाऽविनाशिनी तृप्तिर्भवेत् तहिं यविषयैररूपकाला तृप्तिभवति तैविषयः किं प्रयोजनमस्ति, अर्थात् न किमस्ति // 2 // या शान्तैकरमास्वादा--द्भवेत्तृप्तिरतीन्द्रिया / सा न जिह्वेन्द्रियद्वारा, षड्रसास्वादनादपि // 3 // व्याख्या-शान्तरूपाद्वितीयरसास्वादान-अनुभवात् या इन्द्रियातोता केवलमनुभवगम्या तृप्तिर्भवति सा तृप्तिः जिहया COSTICIREBOSTADO // 54 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy