SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे कियाष्टकम् KROGEDEVITAETISETASIE क्षायोपशमिके भावे, या क्रिया क्रियते तया। पतितस्यापि तद्भाव-प्रवृद्धिर्जायते पुनः // 6 // ___व्याख्या-क्षायोपशमिके भावे वर्तमाने या संयमानुकूला क्रिया विधीयते तया क्रियया शुभभावात् पतितस्यापि तस्य || भावस्यामिवृद्धिरुपजायते, कथितं यत् - "खाओवसमिगभावे, दढजत्तकयं सुहं अणुढाणं / पडिवाडियं पिहु जायइ, पुणो वि तब्भावबुढिकर" // शुभानुष्ठानं पसितमपि पुनः तं क्षायोपशमिकं वृद्धिपथमानयति // 6 // गुणवृद्धये ततः कुर्यात् , क्रियामस्खलनाय वा / एक तु संयमस्थानं, जिनानामवतिष्ठते // 7 // व्याख्या-तस्मात्कारणात् गुणानां वर्धनायाथवा गुणेभ्यः पतनाभावाय क्रिया विधेया, एक संयमस्थानं तु केवलज्ञानिनोऽवतिष्ठते // 7 // वचोऽनुष्ठानतोऽसंग-क्रियासंगतिमङ्गति / सेयं ज्ञानक्रियाऽभेद-भूमिरानन्दपिच्छला // 8 // व्याख्या-वचनानुष्ठानात् निर्विकल्पसमाधिरूपासंगक्रियायाः योग्यतामधिश्यतीति, तदिदं ज्ञानक्रियायाः अमित्रभूमिकाऽस्ति यतो हि असंगभावक्रिया शुद्धोपयोग-शुद्धवीर्योल्लासाम्यां सह तन्मयतां विभत्ति अन्यच्च तत्स्वाभाविकानन्दामृतरसात सिक्तमस्ति अनुष्ठानं चतुर्विधम्-प्रीतिः, भक्तिः , वचनम् , असंगक्रिया च / तत्रात्यन्तप्रीतिपूर्वकं यदनुष्ठान-क्रिया तत्पीत्यनुष्ठानं प्रोच्यते / अत्यादरपूर्वकं यदनुष्ठानं तद्भक्त्यनुष्ठानम् / बागममनु alesmerocracaelaenaclai
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy