SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे क्रियाष्टकम् acaaaaaaaaaaaaa व्याख्या - मेघशून्यचन्द्रस्येव त्यागशीलात्मनः साधोः स्वरूपं परमार्थतोऽनन्तज्ञानादिगणैः परिपूर्ण स्वतः प्रकाशते. आवरणापगमात् स्वभावगुणः प्रकटो भवेत्, किन्तु नापगच्छेत् // 8 // // इत्यष्टमं त्यागाष्टकम् // // अथ नवमं क्रियाष्टकम् // ज्ञानी क्रियापरः शान्तः, भावितात्मा जितेन्द्रयः / स्वयं तीर्णो भवाम्भोधेः, परांस्तारयितुं क्षमः // 1 // __व्याख्या-यः सम्यक् ज्ञानवान् क्रियायां तत्परः ज्ञानादिगुणैः भावितः-वासितः आत्मा येन स तथाभूतः वशेन्द्रियः स्वयं संसारसमुद्रात् तीर्णोऽन्यान् लोकानपि तारयितुं समर्थोऽस्ति // 1 // क्रियाविरहितं हन्त, ज्ञानमात्रमनर्थकम् / गतिं विना पथज्ञोऽपि, नाप्नोति पुरमीप्सितम् // 2 // व्याख्या—क्रियाशून्यं ज्ञानम् अनर्थकम्-मोक्षसाधनेऽसमर्थमस्ति यथा मार्गगामी पादविहरणक्रियां विना अभिलषितं | नगरं न प्राप्नोति तथैव तद्बोध्यम् / 2 / / स्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते / प्रदीपः स्वप्रकाशोऽपि तैलपूर्त्यादिकं यथा // 3 // व्याख्या-यथा प्रदीपः स्वयं प्रकाशमानोऽपि तेलपूरणादिक्रियामपेक्षते तथा पूर्णज्ञानवानपि अवसरे स्वभावकार्यानकूलक्रियामपेक्षते अर्थात्पूर्णज्ञानिनोऽपि समये स्वभावानुकूलक्रियायाः आवश्यकताऽस्ति // 3 // pelaelaesalesaleDieDiCIDEaea // 50 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy