________________ त्यागाष्टकम् vacanc झानसारे | प्राप्तिपर्यन्तमनुष्ठेपाऽस्ति, चारित्राचारस्य सेवा-तच्छुद्धपदयथाख्यातचारित्रप्राप्तिपर्यन्तं कर्तव्याऽस्ति, तपआचारस्याचरणं परमशुक्लच्यानलामपर्यन्तमनुप्ठेयम्, वीर्याचारस्य सेवा वीर्यस्य सर्वथा शुद्धिपर्यन्तं विधेया, यतोहि संकल्पहीनं कर्म न कदापि फलत्यतोऽत्र संकल्पविधानं कृतम् इयम् शुभोपयोगावस्थायां सविकल्पत्यागस्य मर्यादा कथिता / यदा विकल्परहितत्यागो भवति तदा यथा विकल्पो नास्ति तथा परिस्यन्दादिक्रियाऽपि नास्ति // 6 // योगे संन्यासतस्त्यागी, योगानप्यखिलांस्त्यजेत् / इत्येवं निर्गुणं ब्रह्म, परोक्तमुपपद्यते // 7 // ___ ब्याख्या- संन्यासस्य त्यागी योगसंन्यासतः सर्वयोगानपि त्यजति / अयं योगसंन्यासः चतुर्दशगणस्थानके भवति / कथितं यत-"आयोजयकरणावं द्वितीय" इति सद्विदः। आयोज्यकरणे सति द्वितीयः योगसंन्यासो भवति / केवलज्ञानेनाचिन्त्यवीर्यशक्त्या भवोपग्राहककर्म तथास्थितावानीय क्षयरूपा या क्रिया तदायोज्यकरणमुच्यते / तस्य फलं शैलेशीयोगस्य स्थिरता ऽस्ति। ततोऽन्यो योगसंन्यासनामा सामर्थ्ययोगोऽस्ति इत्थं तत्स्वरूपवत्ता कथयति-शैलेशीदशायां कायादियोगस्य त्यागादयोगनामा सर्वसंन्यासरूपसर्वोत्तमयोगो लम्यते / यथाऽन्येनोक्त-निर्गणं-गणरहितं नमामात्मस्वरूपं संघटते, यो वादीत्थं कथयति-स्वभावगणो गच्छति तदसत्यम् / एवं सति गुणोऽप्यभावो भवेद / किन्तु धर्मसंन्यासस्य त्यागावबौदायिकधर्मयोगस्याभावो निर्गण शब्दार्थः संघटनीयः // 7 // IN/ वस्तुतस्तु गुणैः पूर्ण-मनन्तैः भासते स्वतः / रूपं त्यक्तात्मनः साधो-निरभ्रस्य विधोरिव // 8 // GAFODDARDO i ence // 49 //