SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ शानसारे DEVOTESTESCHISACREONAC | देदीप्यमानो हृदयेशमो गुणः,अन्तर्गतध्यानविशुद्धिकृत्किल / स्याद्यस्य रत्नत्रयपुष्टितां भजेत् , तूर्ण मृगापुत्रमुनीन्द्रक्च्छुभाम् // 1 // इति षष्ठे शमाष्टके मृगापुत्रकथानकम् // 6 // अनिच्छन् कर्मवैषम्य, ब्रह्मांशेन समं जगत् / आत्मभेदेन यः पश्येदसौ मोक्षं गमी शमी // 2 // ___ व्याख्या--गुणकर्म कृतवर्णाश्रमादिभेदात् न अभिलषन् द्रव्यास्तिकनयेन ब्रह्मगोंऽशेन चैतन्यसत्ताभ्याम् एकरूपं चराचरं जगत् स्वाभिन्नं यः पश्यति स एवोपशमवान् योगी मोक्षगामी भवति तथाचोक्तं भगवद्गीतायाम् विद्याविनयसम्पन्ने, ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः // 1 // इहैव तैर्जितः सर्गो, येषां साम्ये स्थितं मनः / निर्दोष हि समं ब्रह्म, तस्माद् ब्रह्मणि ते स्थिताः // 2 // किन्तु इयान विशेषोऽस्ति यत्तत्रैवान्तेन अभेदो निगदितोऽत्र तु नयभेदाढ़ेदोऽभेदश्च निरूपिनोऽस्ति // 2 // आरुरुक्षुर्मुनियोगं, श्रयेद्वाह्यक्रियामपि / योगारूढः शमादेव, शुद्धयत्यन्तर्गतक्रियः॥३॥ व्याख्या-समाधियोगमारोदुमिच्छन् मुनिः बाह्यक्रियामाचारमपि संवते अयं भावसाधकः प्रीतिभक्तिवचनरूपशुभसंकन्यमयाचारेणाशुभसंकल्पमपहरन् आराधको भवति योगरूपशैलोपरि आरूढः पुमान अन्तर्गतक्रियोपशमादेव शुद्धो भवति सिद्धयोगी तु रागद्वेषाभावरूपोपशमादेव कृतार्थो भवति तस्य या असंगा क्रिया अस्ति सा लक्ष्यरूपा न तु आलम्बनात्मिका अस्ति // 3 // ध्यानवृष्टेर्दयानद्यः, शमपूरे प्रसर्पति / विकारतीरवृक्षाणां, मूलादुन्मूलनं भवेत् // 4 // OracaenacaICHODNIGHENGia // 38 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy