________________ ज्ञानसारे मोहत्यागाष्टकम् ACEBOCHOCae पञ्चमज्ञानं जज्ञे / अथ तैर्वृतो गणी जिनं प्रदक्षिणीचके। जिनपर्षदि जतस्ताँश्चैवं प्रेक्ष्याब्रवीत्-'भो यूमिहायात, त्रिजगद्गुरु नमत / " ततो गणी भगवता 'जिनान्माऽऽशातय' इत्युक्तो मिथ्यादुष्कृतपूर्व तान् क्षमयित्वा इयचिन्तयत् - "गुरुकर्मा द्यहं नास्मिन् भवे प्राप्स्यामि निर्वृतिम् / अमी मद्दीक्षिता धन्या-स्तत्कालोत्पत्रकेवला:" // 1 // . एवमधृतिं कुर्वाणं गणिनं श्रीवीर इति स्माह-"यदङ्गिनां स्नेहाः शुद्धद्विदलचर्मोर्णाकटसन्निभाः सन्ति, चिरन्तनात् परिचयासवोर्णाकटसन्निभोऽस्मासु प्रशस्तः प्रणयो वर्तते, तन्न केवलं प्राप्यते, तद्विगमे तव केवलं भावि, इतश्च्युतावावां तुल्यौ भविष्यावः, माऽधृतिं कुरु / " इति श्रुत्वा श्रीगणभृन्मुदितमानसः संयमतत्परः श्रीजिनमसेवत इति / खभावलामात्मकसत्यसद्मनि, सालादयो गाङ्गिलभूपतापसाः / सत्तागतानन्तसुखानि तत्क्षणं, भेजुर्ययुश्च क्रमतः शिवालये // 1 // // इति पञ्चमे ज्ञानाष्टके सालमहासालकथानकम् // 5 // निर्वाणपदमप्येक, भाव्यते यन्मुहुर्मुहुः / तदेव ज्ञानमुत्कृष्टं, निर्बन्धो नास्ति भूयसा // 2 // व्याख्या- एकमपि मुक्तेः साधनभूतं पदं वचनं यद्वारंवारं विभाव्यते तदेव ज्ञानमुत्कृष्टमस्ति / अनेन चागमात् श्रुतयुक्तः अन्ताकरणस्य पुनः पुनः स्मरणरूपं निदिध्यासनं निर्दिष्टम्, यतो हि तस्मात् तत्त्वज्ञानमुत्पद्यते सामायिकपदमात्रभावनातः भूताः अनन्तसिद्धाः शास्त्रे श्रूयन्ते / अधिकाम्यासाग्रहो नास्ति, भावनाज्ञानमन्पमपि स्यात् तदपि अत्यधिकमस्ति, तेन विनाऽधिकं ज्ञानं शुकपठनमेवास्ति // 2 // स्वभावलाभसंस्कारः, कारणं ज्ञानमिष्यते / ध्यान्ध्यमात्रमतस्त्वन्यत्. तथा चोक्तं महात्मना // 3 // AERSEDIUBEMETSBETIESER SaGa