________________ शानसारे मोहत्यागा 2083EVIETISIEMSCHREIBES शुष्कसेवालभोजी तृतीयस्तु अष्टमतपाः सपरिकरस्तस्याद्रेस्तृतीयां मेखला प्राप / न तु क्लिश्यमानोऽपि कोऽपि तस्य गिरेः शिरोऽगाव / . अथ ते तापसा आयन्तं गौतमं प्रेक्ष्याचिन्तयन्-"तपःकृशाङ्गा अपि यत्र वयमारोढुं न क्षमास्तत्रायं स्थूलयतिः कथमारो-. क्ष्यति" तेष्वेवं चिन्तयस्स्वेव गौतमो जव्वाचारणलब्ध्याऽरश्मीनालम्ब्य संचरस्तूर्ण तेषामुपर्यगाव, क्षणाददृश्यतामगाव / विस्मयं गतास्त ऊचुः-'अस्य शिष्या भविष्यामः' गौतमस्तु शैलमौलौ भरतकारितं चैत्यं ददर्श, तत्र चतुर्विशति जिनाननाम-'जगचिंतामणि जगनाह' इति स्तुत्वा चैत्यान्निर्गत्य रात्रिवासाधाशोकतरोस्तल उवास / इतश्च धनदः शक्रदिक्पालोऽहंतो नन्तु तत्रागात् / जिनान्नत्वा गणिनं प्रणम्येति देशनामशृणोद ___ "महाव्रतधरास्तीव-तपः शोषितविग्रहाः / तारयन्ति परं ते हि, तरन्तः पोतवत्स्वयम् // 1 // " तच्छ्रुत्वा श्रीदो दध्यौ "अन्तप्रान्ताशनत्वे हि, नेकस्यादङ्गसौष्ठवम् / इति वैश्रवणः किश्चि-जहास विकसन्मुखः // 1 // " ततस्तदाकूतं ज्ञात्वा पुण्डरीकाध्ययनं प्रकाशितम् / कृशोऽपि पश्य दुर्ध्यानात, वण्डरीको ययावधः / पुष्टोऽपि पुण्डरीकस्तु, शुभध्यानात्सुरोऽभवत् // 1 // ततो धनदः क्षमयित्वा स्वाश्रयं ययौ / तदा श्रीदसामानिको वनस्वामिजीवः सम्यक्त्वं प्राप / तं चान्ये जम्भकामरं भाषन्ते / प्रभाते गिरेरुत्तरन् गौतमस्तैः प्रोचे-"युष्माकमस्माकं च गुरुः श्रीवीर एव" ततस्ते देवार्पितवेषा गौतमान्तिके प्राब्रजन् / ततस्तत्पारणार्थ प्रासुकपायसभृतं पतद्ग्रहमानीय विधिवत्परिपाटथा तान्निवेश्य यथाकाममक्षीणमहानस्या लब्ध्याऽभोजयत् / तदा सेवालभक्षिणामेकोत्तरा पञ्चशती तद्गुणप्रामस्तुतिमग्ना मुञ्जाना एव क्षणात्केवलज्ञानमुज्ज्वलं प्रापुः / / अथ सर्वेषु तृप्तेषु गणेशः स्वयं बुमुजे / तान् सहादाय पुरः प्राचलत् / क्रमात्समवसरणभुवमीयुषां डिन्नादीनामाप्तस्य (प्रभोः) प्रतिहार्यलक्ष्मी पश्यतां षष्ठकारिणां पञ्चशतीमितानां केवलज्ञानमुत्पेदे / तावतामेव कोडिन्नप्रमुखाणां तत्क्षणं सर्वशं पश्यतां Sacaelaelaelaeme // 32 //