SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम् TEMBERDESCAREPREPU090 पश्यन्नेव परद्रव्यनाटकं प्रतिपाटकम् / भवचक्रपुरस्थोऽपि, नामूढः परिखिद्यति // 4 // व्याख्या-अनाद्यनन्तवर्मपरिणामस्य राज्ञः राजधानीस्वरूपे भवचक्राख्ये नगरे निवसन्नपि एकेन्द्रियविकलेन्द्रियादीनां नगरस्य वीथ्यां वीथ्यां पुद्गलद्रव्यस्य जन्म-जरा-मरणादिनाटकं पश्यन मोहशून्य आत्मा खेदं नाप्नोति // 4 // विकल्पचषकैरात्मा, पीतमोहासवो ह्ययम् / भवोच्चतालमुत्ताल-प्रपञ्चमधितिष्ठति // 5 // व्याख्या-विकल्परूपमद्यपानपात्रः मोहरूपं मद्यं य आत्मा पीतवान् स आत्मा यत्रोच्चैः हस्तौ कृत्वा तालं दातुं चेष्टते संसाररूपकाष्ठपीठमाश्रयति // 5 // . निर्मल स्फटिकस्येव, सहज रूपमात्मनः / अध्यस्तोपाधिसम्बन्धी, जडस्तत्र विमुह्यति // 6 // ___ ब्याख्या-आत्मनः स्वभावसिद्धस्वरूपं तु स्फटिकवत् निर्मलमस्ति तत्र स्थापितोपाधिसम्बन्धो जडः मूर्खः मुह्यति / यथा स्फाटिक स्वभावेन निर्मलमेवास्ति किन्तु श्यामपुष्पयोगतः श्यामम् , रक्तपुष्पसम्बन्धाद्रक्तमभिधीयते तत्र रक्ततां श्यामतां स्फटिकस्वभावतया यो जानाति स मूर्बोऽस्ति, तया शुद्धात्मद्रव्यमुपाधियोगात् एकेन्द्रियादिरूपोपाधिमेव यो जानाति स जडो विज्ञेयः, बहवो मुग्धा जीवाः परवस्तुनि आत्मीयत्वमारोप्य सुखं मन्यन्ते तन्मिथ्यासुखमस्ति // 6 // अनारोपसुखं मोह-त्यागादनुभवन्नपि / आरोपप्रियलोकेषु, वक्तुमाश्चर्यवान भवेत् // 7 // व्याख्या-मोहस्य त्यागात्क्षयोपशमात् आरोपरहितं स्वभावसुखमनुभवन् योगो अपि आरोप:-असत्यं कल्पितसुखं प्रियं ESTHACHTEN SCHROTTSETOE // 28 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy