________________ GOED XENTITIES ANAENDESTENS अधन्योऽसि / " तदाऽहदत्तः पृष्टवान्-'भूयोभूय एवं वदन् त्वं कोऽसि ? मे वद" / ततः सुरो मुकरूपं दर्शयित्वा तमुवाच सर्व प्राग्भवस्वरूपम् / तत् श्रुत्वा स पप्रच्छ-"प्राग्भवेऽहं देवोऽभूवं तत्र कः प्रत्ययः ?" ततः सुरस्तमादाय वैताठ्यपर्वनं ययौ / कुण्डलद्वितयं तेन, प्रोक्तपूर्व स निर्जर / तन्नामाङ्क समाकृष्य, पुष्करिण्या अदर्शयत् // 1 // तीक्ष्य स जातिस्मरणं प्राप, ततो लब्धबोधिविसयमं प्रत्यपद्यत / इत्थं तं धर्म स्थापयित्वा त्रिदशः स्वस्थानं ययाविति / सवकर्मसु जिनः प्रदर्शितो, मोह एव खलु दुर्जयो मतः / त्याजितस्तदमरेण तस्य स, सोऽहंदत्त इति शाश्वतं ललौ // 1 // // इति चतुर्थमोहत्यागाष्टके अहंदत्तकथानकम् // 4 // यो न मुह्यति लग्नेषु, भावेष्वौदयिकादिषु / आकाशमिव पङ्कन, नासौ पापेन लिप्यते // 3 // व्याख्या-यो जन्तुः औदयिकेषु भावेषु लग्नेषु न मुह्यति अर्थात्पश्चप्रकारकर्मणाम् उदय-क्षयोपशमादिसापेक्षभावान प्राप्य स्वभावात् अविचलिततया रागद्वेषौ न करोति यथाऽऽकाशं पङ्कन नोपलिप्यते तथैव पापेन न लिप्यते, कामभोगादिनिमितमात्रतः कर्मबन्धो नैव भवति किन्तु तत्र मोहः समागच्छति तस्मात्कर्मबन्धो भवति, उक्तं च "ण कामभोगा समयं उविति, ण या विमोगा विगई उविति / जो तत्थ ओसि अपरिग्गहिअ, ( सो तेस मोहा विगई उवेइ ) समो अ जो तेसु स वीयरागो // " कामभोगाः समभाव न कुर्वन्ति तथा भोगो विकारं नोत्पादयति अतः कामभोगौ समभावविकारयोः कारणं नास्ति, किन्तु यस्तं द्वेष्टि तत्र परिग्रहमूच्छां च विधत्ते स तत्र मोह-रागद्वेषविधानात विकारं प्राप्नोति तत्र यः समपरिणामः स वीतरागः अस्ति।।३॥ ममय उविति, णमा विगई उवेई ) BESOEDESCO भावविकारयोः का अस्ति॥३॥ // 27 //