SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम् ENGINGENGEIGENGINGENGiela नवर भेषजशस्त्रादेरमुं कोत्थलकं मामकं समुत्पाव्य यावज्जीवं त्वयाऽन्वहमहं सेव्यः / " तेन तदुक्तं स्वीकृतम् / ततो मायाभिषजा भेषजः स नीरोगतां नीतः / तदा सत्त्वमुरीकृत्य स तेन साकं चचाल / देवो निजकोत्थलकं वैद्यार्ह शस्त्रभृतं तस्योत्पाटनार्थ ददौ, मायया महाभारं च तन्निर्ममे / अर्हदत्तोऽपि तं भूरिभारमन्वहमुबह निति दध्यो-"कथमयं मया शश्वद्वक्ष्यते ?" इति चिन्तयन्नन्यदा क्वापि साधून संयमयोगयुक्तान् ददर्श / तदा तमुद्विग्नमेव सुरो जगौ-"अहं वज्रसारमहर्निशममुं भार वाहवाहं कुब्जीभूतोऽस्मि, तन्मे व्रतं साम्प्रतम् / " ततः सुरो मुनिसन्निधौ तस्मै व्रतं प्रदाप्य स्वयं स्वर्गतः / देवे गते व्रतं हित्वाऽईदत्तो निजं गृहं जगाम / सुरोऽप्यवधिना तं प्रव्रज्यापरिच्युतमज्ञासीत् / ततः पुनर्जलोदरव्याधिबाधितं तं व्यधात् / भूयस्तथैव परिपाट्या स दीक्षयामास / इत्थं चतुर्थवेलायां पुनस्तं प्रव्राज्य सुरस्तस्थिरीकरणाय नित्यं तत्सा एवास्थात् / अन्यदा तृणभारधरः सुरस्तेन समं प्रज्वलद्ग्रामे प्रवेशं प्रचक्रमे, तदा देवमहद्दत्त एवमब्रवीत्-"तृणभारं दधन् प्रदीपनमध्ये कथं यासि ?" देवोऽवक-"यद्येतद्वेत्सि तर्हि कोपादिपावकर्जाज्वल्यमानं गृहवासं कुतो भवान विशति?" तन्निशम्याप्यबुद्धं तं सहादाय पुरो व्रजन्सुरो मार्ग मुक्त्वा भीमारण्यं प्रत्यचालीत् , तदास स्माह-"किं सुपन्थानं हित्वोन्मार्ग प्रविशसि ?" / स्वर्गी जगौ "योतज्जानासि त्वं तदा कुतो मुक्तिमार्ग विहाय भवाटवीं विविक्ष्यसि ?" तथाप्यबुद्धेन तेन सह-"अनिर्वेदः श्रियां मूलम्" इति ध्यायन्पुरो ययौ / कचिच्चैत्ये पूजितं सन्तं व्यन्तरमधोमुखं निपतन्तं दिव्यशक्त्याऽद्राक्षीत् तदा स जगौ-'यथा यथा लोकरसौ व्यन्तरो पूज्यते तथा तथाऽधोमुखः पतति, ततोऽस्मादधन्योऽन्यः कोऽपि भूतले न दृष्टः / देवः पुनस्तमेवावदत्-"यदुच्चैः संयमस्थाने स्थापितोऽपि पुनः पुनद्रुतमधः पतसि, तस्मात्त्वमपि रे दुर्बोधशेखर ! alocaserGPalaesamaca // 26 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy