SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम BICONGEBO0 तदनु गुरुपार्श्वे देशनां श्रुत्वा त्यक्तमूकत्वः श्राद्धो जातः / / इतश्च जातिमदकृत् पुरोहितसुतोऽमरो महाविदेहे जिनेन्द्रमित्यपृच्छत् "अहं सुप्रापबोधिरस्मि किं ? अथवा तदितरोऽस्मि?" स्वामी स्माह-"त्वं दुर्लभबोधिरसि, इतश्च्युत्वा कौशाम्ब्यां मूकभ्राता भावी तव मूकाद् धर्मप्राप्ति विनी" इति श्रुत्वा तत्रागत्य मूकं पाह-"अहं स्वच्च्युितस्त्वन्मातुर्गम उत्पत्स्ये, अकालेऽपि तदा तस्या माकन्ददोहदो भावी, तद्धेतोः समीपगिरौ मया सदाफलाम्रो | रोपितोऽस्ति, सा भृशमाम्राणि यदा याचते तदा तस्याः पुरः एतान्यक्षराणि लेखये:-गर्भस्थमङ्गजमिमं मातर्मम ददासि चेत्तदाऽहं दोहदं पूरयामि इति एतत्स्वीकृते तस्यै फलानि दद्याः, मां च जातं स्वाधीनं कृत्वा जैन धर्म विबोधयः, वैताब्धे पुष्करिणीगोपितकुण्डलद्वयं मन्नामाङ्कितं त्वया दर्शनीयम् , न पुनर्देवभूयं गतोऽपि त्वं मामुपेक्षेथाः" इति तदाक्ये मूकनाङ्गीकृते सुरः स्वर्गतः / क्रमाच्च्युत्वा मूकाम्बाकुक्षौ समागतः, तस्याश्चाकाले आम्रफलदोहदे जाते स्मृतदेवगी में कः स्माह-यदि ममामुं मभ दत्से तदाऽऽम्राणि ददामि / " तया तद्वचसि प्रतिपन्ने देवोक्तपर्वतात्तान्यानीय तमपूरयत् / समये सा सुतं सुषुवे / तस्यार्हद्दत इत्याहां पितरौ मुदा चक्रतुः / ततो मूकस्तं वालं सोदरं स्वयं लालयन चैत्योपाश्रयेषु अनयत् / स तु मुनीन् वीक्ष्योच्चैररोदीत् , न च तानवन्दत / मुकेन बहुधा नोदितोऽपि साधूनां गन्धमप्यसौ न सेहे / ततः श्रान्तो मूकः साधुसन्निधौ प्रवज्य स्वर्ग गतः, अवधि प्रायुक्त च / स्वानुज परिणीतचतुःस्त्रियं तमपश्यत् , तत्पूर्वभववाक्यमात्मना स्वीकृतं चास्मार्षीत् / ततः सोऽमरस्तत्प्रतिबोधाय तस्य जलोदरं चक्रे / अर्हद्दत्तस्तद्भारादुत्थातुमपि न शशाक / सर्वेऽपि वैद्याश्चिकित्सितुमक्षमास्तं जहुः / तदा स देवो वैद्याडम्बरं कुर्वन् तत्रागात् / सोऽपि तं वीक्ष्य दीनः स्माह-हे वैद्य ! मां नीरुजं कुरु / " वैद्यः स्माह-"तवायं गदोऽसाध्योऽस्ति, तथापि विविधौषधैरहं नूनं शमयामि, DIESTENSIOMORE DET SOM BEDIO BSCRIBE | // 25 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy