SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ शानसारे पूर्णाष्टकम् HEIGORGEOGcMacracaelae. वादयावः। ततः साधुनृत्यं विततान तो तूर्यताहन पारेभति / ततः साधुः प्रोचे-रे कौलिको ! सम्यग्वादित्रवादनं युवां न नानीथो जडत्वात् / तदाकर्ण्य रुष्टौ तौ मुनिं हन्तुमधावतां नियुद्धवेदी साधुस्तु तदङ्गानि सन्धिम्य उदतारयत् ऋषिद्विषोस्तयोरेवं शिक्षा दत्त्वा मुनिर्गतः / सद्यो राजपुरोहितौ पुत्रयोर्दुरवस्थां तां वीक्ष्यातिखिन्नौ युवराजर्षिसमीपे समेयतुः / तं मुनिमुपलक्ष्य नृपो व्यजिज्ञपत्-"हे प्रातः ! स्वभ्रातृव्यं पटूकुरु, क्षमस्व शिशोरपराधम् / " मुनिः प्रोवाच योता-वाददाते व्रतं हितम् / तदा तौ सज्जयामि द्राक्, कुमारौ नान्यथा पुनः // 1 // द्वाभ्यां तत्पतिपन्नं ततः प्राक्तयोलचनं कृत्वा पश्चात्तो सज्जयामास / तदनु नृपात्मजो निःशङ्को व्रतमपालयत् / अन्यस्तु द्विजवादीक्षां पालयन्नपि 'मुनिनाऽहं बलादीक्षित (इति सातिचारं पालयति ) / क्रमाद्वावपि देवौ जाती। इतच कौशाम्म्यां तापसाख्यश्रेष्ठी स्वगृहोत्करे शूकरो जशे / स स्वसौधादिकं दृष्ट्वा जातिस्मृतिधरोऽजनि / अन्यदा तस्यैव श्राद्धदिने स तत्सुतैनिजध्ने, रवगृह एव स सर्पोऽजनि, सुतैरेव गृहान्तभ्रमन् सोहिर्हतः स्वसूनोस्तनयोऽभवत् , प्राग्वजातिस्मृति मातः स्नुषामम्बां सुतं च तातं कथं वच्मीति चिन्तयन्मूकत्व स्वीचकार, तेनाशोकदत्तस्थाने मृक इति नाम सर्वत्र प्रसृतम् / अन्यदा चतुनिधराः सूरयो मूकगृहे इमां गाथा शिक्षयित्वा उभौ श्रमणौ मुमुचुः-- तावस किमिणा मूअ-ब्बएण पडिवज्ज जाणि धम्म / मरिऊणं सूअरोरग, जाओ पुत्तस्स पुत्तोऽसि // 1 // हमा गाथां श्रुत्वा मूको विस्मितस्तौ नत्वा पृष्टवान्-"एतधुवां कथं वित्थः ?" तावूचतुः-"उद्यानस्थितास्मद्गुरुवाक्यतः / " POGRZBICARAATTOOS // 24 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy