SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम् teracomma स मोहस्य जेताऽस्ति,प्राणिनोऽस्मिन् संसारचक्रे भ्रामयितुमहं मम एतच्चतुरक्षराणां मन्त्रो मोहराजस्याऽस्ति,नाहं न मम एतत्तस्य विरोधी मन्त्रो मोहस्य विजेता अस्ति / चारित्रधर्मराजः एतन्मन्त्रस्य जापं दचा भव्यजीवानां मोहं नाशयति // 1 // शुद्धात्मद्रव्यमेवाह, शुद्धज्ञानं गुणो मम / नान्योऽहं न ममान्ये चे-त्यदो मोहास्त्रमुल्वणम्॥२॥ व्याख्या-शुद्धं निजसत्तारूपेण स्थितर्मात्मद्रव्यमेवाहमस्मि विभावेनाशुद्धो नास्मि इत्यस्मिन् सम्बन्धे कथितं यत्"मग्गण-गुणठाणेहिं, चउदसय हवंति तह य असुद्धणया / विष्णेया संसारी, सब्वे सुद्धा उ सुद्धणया / " अशुद्धनयदृष्टया मार्गणास्थानक-गणस्थानकापेक्षया चतुर्दशप्रकाराः संसारिणो जीवाः सन्ति शुद्धनयापेक्षया सर्वे जीवाः | शुद्धाः सन्ति, केवलज्ञानमेव मम गणोऽस्ति तस्मात् अहं नान्योऽस्मि, तथैवान्यानि धर्मास्तिकायादिपञ्चद्रव्याणि मम न सन्ति, एवं विचारणा मोहनाशिका शस्त्रमस्ति // 2 // अथ चतुर्थे मोहत्यागाष्टके अर्हहत्तकथानकम् // 4 // अचलपुरेशसुतो युवरावैराग्येण प्रवज्यां प्रतिपय विहरन्नवन्त्यां समागात् / मध्यान्हे भिक्षार्थ भूपमन्दिरे गच्छन् जनैरितिप्रोक्त: “राजपुरोधसोः सुतौ साधु दृष्ट्वा पीडयतः, अतो नोऽत्र स्थातव्यम्" इति श्रुत्वाऽपि निर्भीकस्तत्र गत्वा गाढस्वरं धर्मलाभ स्माह / तदाकर्ण्य एकवेश्मस्थितौ तौ पापग्रहौ तदभ्यणमुपेयतुः, अभ्यधतां च-“हे साधो ! त्वमस्मसुरो नृत्यं विधेहि, आवां तूर्य IN BOCCACCIOCCIONS rwaievar // 23 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy