________________ ज्ञानसारे | पूर्णाष्टकम् CRISTINEZOA NDICATOS भूयोऽभ्यधान्मुनिः कर्मा-ण्यष्टौ भावरुजः स्मृताः / अष्टपञ्चाशदधिक, शतं तत्प्रकृतीविंदुः // 1 // एषामहं प्रतीकारं, क्रियामिविदधे स्वयम् / दुष्करः स च विज्ञान-विकलैः क्लीवजन्तुमिः // 2 // चितं पुनः क्रियायत्तं, न मुश्चामि कदाचन / इत्यहं भावरोगेभ्यो, बिभ्यत्तिष्ठामि सर्वदा // 3 // युवा यदि वैद्यौ स्तस्तर्हि भावरोगप्रतीकारं कुरुतमिति निशम्य तौ देवौ निजागमनकारणं निवेध रतृत्वा गतौ थैव शक्रस्य पुरतः पोचतुः / इति // कृत्वेत्ययं मुनिवरस्तरवारिधारातीनं व्रतं विरचितानशनोऽन्तकाले / व्युत्सृज्य देहमनुपाधिसमाधिनाऽभूत, कन्पे महर्द्धिकलितत्रिदशस्तृतीये // 13 // इति स्थिरताष्टके सनत्कुमारचक्रिकथानकम् // 3 // स्थैर्यरत्नप्रदीपश्चेत दीपः संकल्पदीपजैः / तद्विकल्पेरलं धूम-रलं धूमैस्तथाऽऽस्वैः // 6 // व्याख्या- यदि स्थिरतारूपरत्नस्य दीपः सदा देदीप्यमानः स्यात् तदा सकल्पस्वरूपाद्दीपादुत्पन्नैर्विकल्पस्वभावैः धूमैः किं कार्यमस्ति अर्थात्तस्य न किमपि प्रयोजनमस्ति तथाऽत्यन्तमलोनप्राणातिपातादिकानामात्रवाणां किं कार्यमस्ति / संकल्परूपो दीप: किश्चित्काल प्रकाशं विधत्ते तद्विकल्परूपै मैश्चित्तरूपं गृहं मलीनं क्रियते तदा तु सदाप्रकाशी निष्कलङ्कः स्थिरतारूपदीप एवादरणीयः // 6 // aleraDivoelaelaederaelat