SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम् HOESSENSCHGEFOREGOS नरेन्द्र ! ज्ञानेन, परं त्वमपि तम्बोलनिष्ठ्यतेऽवलोकय, मूलवर्ण त्यक्त्वा पूयसदृशं निष्ठबूतं जातं कासश्वासाजीर्शिज्वरादयः षोडश रोगाः समुत्पन्नाः सन्ति / " ततः स्वशरीरं विवर्णतेजोऽवलोक्य चक्री दथ्यो, यतो योगशास्त्रे स्वोपज्ञवृत्तौ तुर्यचक्रिभावनायाम् - अचिन्तयच्च घिगिम, सदा गदपदं वपुः / सुधैव मुग्धाः कुर्वन्ति, तन्मूच्छा तुच्छबुद्धयः // 1 // शरीरमन्तरुत्पन्नाधिभिविविधैरिदम् / दीर्यते दारुणैर्दारु, दारुकीटगणैरिव // 2 // अधश्वीनविनाशस्य, शरीरस्य शरीरिणाम् / सकामनिर्जरासारं, तप एव महत्फलम् // 3 // इति विचार्य विनयन्धरगुरुपाश्र्वे दीक्षामङ्गीकृत्य गीतार्थः सन्नेकाकिविहारप्रतिमया विजहार | तन्मुनीन्द्रपृष्ठे षण्मासी यावद्विविधालापं कुर्वन्त्यः प्रेयस्यः प्रकृतयश्चाभ्येयुरनुरागतः परं मुनीन्द्रो दृशाऽपि न संभावयामास / कृतषष्ठाष्टमादितया गोचर्या भ्रमन् चीनककूरमजातकं च लब्धवान् , तेनाहारेण सप्त व्याधयः संजाता: शुष्ककच्ज्व रश्वास-कासाश्चान्नारुचिस्तथा / अक्षिदुःखं तुन्ददुःखं, सप्तैतेऽत्यन्तदारुणाः // 1 // ___सप्तवर्षशतानि सप्तरोगदुःखं सेहे / कदाप्युपयोगो न दत्तः यन्महेहे व्याधयः सन्ति / संयमक्रियाव्यतिरिक्तः कोऽपि कालो नास्ति यत्र देहव्याधिस्मरणं स्यात् तं वीक्ष्यावधिनेन्द्रः सदसि स्थितः प्राह-"अहो ! सनत्कुमारमुनेनिष्प्रतिकर्मता" इति श्रुत्वा तावेव देवी वैधीभ्य भुवमागतो ताभ्यामूचे-“हे तिन् ! यद्यनुज्ञां ददासि तदा वैचा, वावां भवन्तं प्रासुकभेषजैनिजेश्चिकित्सावः" मुनि प्राह-"द्विधा रोगा द्रव्यभावविभेद तः, बाह्यप्रतीकारं त्वहं जानामि" इत्युक्त्वा निजामगुलिं श्लेष्मणा विलिप्य हेमरूपां दर्शितवान् / ORGIODIESECEDENTE // 20 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy