SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम् KENDER अथाश्वसेनभूर्दशभिर्वर्षसहस्र भरनं साधयित्वा सार्वभौमोऽभूत् / अथान्यदा सौधर्माधिपः शको दिव्यनाटकं पश्यति / तावदीशानकल्पाकोऽपि महाद्युतिर्देव आगच्छत् / स देवः परदेवानां तेजांसि निजतेजसा धिष्ण्यानां भानुमानिव स्थगयामास / अथ तस्मिन्सुरे ईशानं गते सुरैरमरपतिरिति पृष्टः-"नाथ ! अयं देवोऽधिककान्तिमान् कथं ?" इन्द्रोऽवदत्-"प्राग्भवेऽनेन सुदुस्तपमाचाम्लवर्धमानं तपस्तप्तं, तस्यायं महामहिमा" पुनः सुरैः पृष्ट:-"देव ! देवो वा मानवो वेहक कोऽप्यस्त्यन्योऽपि ?" इन्द्र इति प्रोचिवान्- सनत्कुमाररूपेन्दो-स्तेजो रूपं च यादृशम् / अस्ति तस्य प्रतिच्छन्दो, न नरेषु सुरेषु वा // 1 // तद्वाक्यमश्रद्दधानी द्वौ देवौ विप्ररूपं विधाय चक्रिमन्दिरे आगतौ / निरुपमरूपं वीक्ष्य विस्मितौ इति अजल्पता, यत: अहो रूपमहोकान्ति-रहो लवणिमाद्भुता / बदङ्गवर्णने नूनं, मूकाः कविवरा अपि // 1 // एकमेव प्रतीकं ते, पश्यतां पूर्वतो (यते) भवम् (वः) / कतिभिस्तद्भव पः!, प्रेक्ष्यते निखिलं वपुः // 2 // तदा चक्रिणोचे-"अधुना खेलतैलाभ्यङ्गेन पिच्छलेऽने किं लावण्यं पश्यथः ? सभावसर आगन्तव्यं" तो विसृज्य स्नात्वा सर्वालङ्कारानङ्ग निधाय छत्राधलङ्कत सदसि सिंहासने स्थितः / ततस्तौ विप्रावाकार्य स्वरूपमदीहशत् स्फारशङ्गाराञ्चितं नं वीक्ष्य तो द्विजो जवात्प्रदोषे पद्मवन्म्ला नाननत्वं भेजतुः / तौ दभ्यतु:-"अहो ! नृणां कीग्विनश्वर रूपं ?" अथ तो चक्रिणा पृष्टो-'किं वा वैवर्ण्यकारणम् ?' ताबूचतुः-तषवृत्तं त्वदा रुगागमं च / "युवाभ्यां कथं ज्ञातं ?" | हे cacacaacacapacaICIGC arel
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy