SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ शानसारे पूर्णाष्टकम् DE DIBONDOWOSTERS क्ष गमिता:" कुमारेणोक्तं-"मम निद्राऽऽयाति, अन्यत्स्वरूपं बकुलमती मम प्रिया प्रज्ञप्तिविद्यया कथयिष्यति" एवं निगद्य स सुप्तः / बकुलमती प्राह श्रृणु महेन्द्रसिंह ! तदाऽश्वेनापहृतः स महारण्ये पतितः, तृतीये दिने क्षुधातृषाक्रान्तो जिह्वां कृष्ट्वा तुरङ्गो | मृतः / कुमारोऽपि जलाप्राप्या भ्रान्ताक्षोऽचेतनो भूमौ पतितः / तदेकयक्षसिक्तैर्जलेलब्धे चैतन्ये तेनोक्तम् एवंविधं जलं क्वास्ति ? यक्षोऽक्-“मानससरसि" / कुमारः स्माह- 'यदि तत्र स्नानं करोमि तदा देहातपो याति" यक्षेण तत्र सरसि नीतः / तत्र स्नात्वा जलं गत्वा सर :पाल्यामुपविष्टः तावत्पूर्व चतुर्भववैरिणाऽमितयक्षेण दृष्टः / कुमारयक्षयोयुद्धं बभूव / चिरं युद्धात्क्रुद्धस्तव सुहृट्वज्रसारण | मुष्टिना तं जघान, देवत्वान्न मृतः, परं नष्टः, ततोऽने व्रजति तावदष्टौ स्वसुता भानुवेगविद्याभृता तस्मै विवाहिताः, ताभिः सह | सुप्तः, तेन वैरिणाऽन्यत्र क्षिप्तः, प्रभाते जजागार, पुरोऽचलत् , एक तुझं सौधं वीक्ष्य प्रविष्टः, तत्रैका सुलोचनां वीक्ष्य पृष्ट-'का त्वं?' साऽऽह-"साकेतपुरेशपुत्र्यस्म्यहं, मत्पित्रा देवज्ञवाक्यतो ध्यातं-इयं पुत्री तुर्यचक्रिसनत्कुमाराहाँ / तदैकेन विद्याभता हृता,अत्रानीता, न जानेऽतः परं किं स विधास्यति ?" इति श्रुत्वा स प्राह-'मा भैषीः, सोऽहमस्मि' इतश्चागतं तत्कन्याचौरं वज्रवेगं खेचरं हत्वा | तामुपायंस्त / ततो वज्रवेगवसा सन्ध्यावली भ्रातृहन्ता पतिर्भावीति ज्ञानिनोदितं स्मृत्वाऽमुं वत्रे / ततो वज्रवेगपिता सन्ध्यावलीदत्तपाठसिद्धविद्य तो जितः, युद्धे चक्ररत्नमुत्पन्न, ततो विद्याधर वैताब्ये नीतः, कन्याशतं परिणीनं / ततोऽत्र क्रीडार्थ तव सखाऽऽयातः, त्वं च मिलितः / यावत्सवं जल्पति तावच्चक्रिणो निद्रान्तो जातः / वैताये गत्वा मित्रप्रार्थितः स्वपुरमाययौ / ततोऽश्वसेनः सुतं राज्ये न्यस्य श्रीधर्मनाथमुनीन्द्राणामन्तिके व्रतमाददे / aoravacuaswacosae // 18 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy