________________ ज्ञानसारे पूर्णाष्टकम CAETODESCANSTIETIS लूकादिभिश्चर्वितं प्रवहत्पूयधाराभिः पिच्छलोपान्तभूतलं तच्छवं वीक्ष्य भूपः परमवैराग्यं प्राप-ममापि जीवोऽयं वपुस्त्यक्त्वा यावन्न याति तावदहमपि शरीरेणात्महितं कुर्वे, ध्यात्वेति स व्रतं जग्राह तपस्तप्त्वा तृतीये कल्पे देवोऽभूत् ततश्च्यत्वा रत्नपुरे जिनधर्माभिधो वणिगासीत् / नागदत्तो भवं भ्रान्त्वाऽग्निशमविप्रतापसः सिंहपुरेऽजनि / स भ्राम्यन द्विमासक्षपणव्रती रत्नपुरमाययौ / राज्ञा पारणार्थ निमन्त्रितः / तत्र स जिनधर्म श्राद्धं वीक्ष्य नृपमिति प्राह-"यद्यस्य वणिजः पृष्ठे भोजनपात्रं न्यस्य हे भूप ! मां त्वं भोजयसि तद्भुजे" / राज्ञा तत्कारितं श्रेष्ठिनः पृष्ठत्वगुत्पतिता / श्रेष्ठिना पूर्वकर्मफलं विचारितम् / ततः सप्तक्षेत्र्यां धनं वितीर्य व्रतमादायानशनेनैक मासं स्थित्वा सौधर्मेन्द्रो जातः / स तापस ऐरावणोऽभूत् / ततश्च्युत्वा भवं भ्रान्त्वाऽमिताख्यगुह्यकोऽजनि / इन्द्रस्त्वायुषि | पूर्ण चतुर्दशमहास्वप्नसूचितः सहदेवींतनुजोऽवसेनभूपपुत्रस्तुर्यचक्री सनत्कुमारो हस्तिनागपुरे बभूव / तच्चक्रिणो मित्रं महेन्द्र सिंहोऽभूत् / अन्यदा यौवनारम्भे तेन मित्रेण सह वसन्ते मकरन्दाख्यवनं नन्दनसोदरं सनत्कुमारोऽगात् / अत्रान्तरे केनापि अश्वपतिना कुमाराय वराश्व उपढौकितः, तमारुह्य वाहयितुमारेभे / तदा सोऽश्वः क्षणात्सर्वेषां दृष्टयगोचरोऽभूत् ततोऽश्वसेनभूपेन गवेपितोऽपि साश्वः पुत्रः कुत्रापि न लब्धः तदा चक्रिमित्रं क्षमापमापृच्छय मित्रदर्शनाय महेन्द्रसिंहश्चचाल / एक वर्ष महारण्ये बभ्राम / एकदा सारसध्वनिं श्रुत्वा यावदले याति तावत्सरोवरमेकं दृष्ट, तत्र कदलीगृहे स्त्रीवृन्दैरनुगम्यमानं बन्दिमुखादेवं स्तुतिश्लोकमश्रणोत् कुरुदेशमाणिक्य ! अश्वसेननृपागन / श्रीमन् ! सनत्कुमार ! त्वं, जय त्रैलोक्यविभुत ! // 1 // इति पाठश्रवणेन हृष्टो यावदले वीक्षते तावद्दष्टश्चक्री / परस्परं मिलितो मित्रं पप्रच्छ-'हे कुमार ! एतावन्तो वासरास्त्वया GEOENGINEGA // 17 //