________________ जानसारे | पूर्णाष्टकम् Dewara SHOTSSOCIATIONS व्याख्या-येषां योगिनां स्थिरता वचनमनःकायैश्चन्दनगन्धवत एकीभावं-तन्मयतां जलदुग्धवत्प्राप्ता अस्ति, ते योगिनः || ग्रामे वने वा दिने रात्रौ वा समशीला भवन्ति // 5 // अथ स्थिरताष्टके सनत्कुमारकथानकम् // 3 // काशनपुरे विक्रमयशा नृपः / तस्य पञ्चशतीमिताः स्त्रियः सन्ति / तत्र नागदत्त इभ्यः / तस्य विष्णुश्रीयिर्याऽस्ति / अन्यदा नृपः पथि गच्छन् विष्णुश्रीरूपमोहितस्तामन्तःपुरे चिक्षेप / यतो धर्मापदेशमालायां वृत्तौ सन्ति मार्गणाघातानां, सोडारः प्रचुरा युधि / विरलास्तु स्मरशस्त्र-प्रहागणामिवावनौ // 1 // नागदत्तस्तु प्रियाविरहविहल: पुरान्तः परिवभ्राम / अपरा नृपपत्न्यो भर्खराच्छेदात्कुपिताः कार्मणयोगेनेमां मृत्युमवापयन् / नृपो मोहमोहितः कुपितां बुध्यमानो मृतामजानानस्तत्पदे लग्न इत्यभ्यधात्-"निरपराधे मयि कथं कोपः त्वया कृतः" तथाप्यनल्पन्ती तामुत्सङ्गगतां कृत्वा'तस्थौ, तस्याः संस्कारं कर्तुं न ददाति, तदा मन्त्रिभिर्मन्त्रदम्भतो भूपः कार्यव्यग्रीकृतः / ततो राजदृष्टि परिवञ्च्य सा विपिने नीता / अचिरान्मन्त्रयित्वाऽऽगतस्तामवीक्ष्य मूञ्छितः, चन्दनाम्भोभिः सिक्तः / मृच्छन्तेि पाह-"प्रिया मे क्वास्ति ? यत्रास्ति ततोऽप्यानीय दश्यतां / " स्वामिन् ! सा वाटिकायां गताऽस्ति त्वद्विरहार्दिता क्रोधं विहाय त्वद्णान् संस्मृत्य पुनरेष्यति, मा चिन्तां कुरु / " अन्नाधभिग्रहं कृत्वा नृपः स्थितः / इत्थं शोकाक्रन्दपरो दिनद्वयेऽतीते धीसखैः स तच्छवसन्निधौ निन्ये / तस्य विकृतास्यतया दन्तसन्ततिभैरवमदृश्यं खगैस्तुण्डेर्मूलादुत्खातलोचनं कृमिसंकुलमकर्णनासिकं श्रगालश्वानकाको // 16 //