SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे IN/ निधानं वाञ्छसि तर्हि तव.न्तिके एव, तव या स्थिरता अस्ति, सा स्वां निधि दर्शयिष्येति // 1 // पूर्णाष्टकम् ज्ञानदुग्धं विनश्येत, लोभविक्षोभकूर्चकैः / अम्लद्रव्यादिवास्थैर्या-दिति मत्वा स्थिरो भव // 2 // ___व्याख्या- ज्ञानरूपं दुग्धं अस्थिरतारूपाम्लपदार्थात् लोभविक्षोभरूपकूर्चकैः प्रणश्यति, एवं मत्वा स्थिरो भव // 2 // अस्थिरे हृदये चित्रा, वाङ्नेत्राकारगोपना। पुंश्चल्या इव कल्याण-कारिणी न प्रकीर्तिता // 3 // व्याख्या-यदि चित्तमस्थिरमितस्ततः परिभ्रमणं कुर्वन स्यात्तदा विचित्रा वागनेत्राकृतिवेषादीनां गोपना क्रिया कलटावत् कल्याणकों न कुत्रापि कथिता / स्थिरचित्तं विना शतशः कृता अपि क्रियाः दम्भकूषा भवन्ति ताम्यः कथमपि अर्थ- IN सिद्धिन स्यात् // 3 // अन्तर्गतं महाशल्य-मस्थैर्य यदि नोद्धृतम् / क्रियौषधस्य को दोष-स्तदा गुणमयच्छतः // 4 // ___प्याख्या- यदि हृदयस्थितमहाशल्यरूपाऽस्थिरता नापगता भवेत् तदा हितमकुर्वतः क्रियास्पौषधस्य को दोषो भवेत् || अर्थात् न कोऽपि दोषः / यदा शल्यं हृदयगतं स्यात् तदा औषधं गुणकारकं न भवेदेव तत्र तयौषधस्य दोपो नास्ति किन्तु शन्यस्य दोषोऽस्ति, अतः प्रथमं शन्यमपनेयम् // 4 // स्थिरता वाङ्मनःकायै-र्येषामङ्गाङ्गितां गता / योगिनः समशीलास्ते, ग्रामेऽरण्ये दिवा निशि // 5 // // 15 // XEADETS SESSIONS acaicoacaccelerala aces -
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy