SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ शानसारे पूर्णाष्टकम् aDaaaaaaaaa व्याख्या-जानमग्नस्य पुंसः यत्सुखमस्ति तत् अवक्तव्यं वक्तुमशक्यमस्ति नहि तत्सुखं कान्ताऽऽलिङ्गनमुखैरुपमेयमस्ति नापि चन्दनसखेनोपमेयमस्ति, नहि संसारे तादृशं किमपि वस्तु अस्ति यत् तत् सादृश्यं भजते / शमशैत्यषो यस्य. विग्रुषोऽपि महाकथा / किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नताम् // 7 // ___ व्याख्या-यस्य ज्ञानामृतस्य बिन्दोरपि महाकथा उपशमरूपशीलतां पुष्णन्ति तत्र ज्ञानपीयूषे-ज्ञानामृते सर्वाङ्गमग्नतां | सम्पूर्णरीत्या लीनतां कथंकारं स्तुमः, यस्य ज्ञानामृतबिन्दुधर्मकथां शृण्वतः महासुखं जायते सः ज्ञानामृते सर्वाङ्गमग्नोऽस्ति // 7 // यस्य दृष्टिः कृपावृष्टि-गिरः शमसुधाकिरः / तस्मै नमः शुभज्ञान-ध्यानमग्नाय योगिने // 8 // व्याख्या- यस्य योगिनः दृष्टिः करुणायाः वृष्टिःवर्षाप्रवाहसमा अस्ति, यस्य गिरःवचांसि उपशमरूपामृतसिश्रकाः सन्ति तस्मै प्रशस्तज्ञानध्यानेषु मग्नाय-लीनाय नमस्कारोऽस्तु || // इति द्वितीयं मग्नाष्टकम् // // अथ तृतीय स्थिरताष्टकम् // वत्स ! किंचञ्चलस्वान्तो, भ्रान्त्वा भ्रान्त्वा विषीदसि / निधि स्वसन्निधावेव, स्थिरता दर्शयिष्यति॥१।। व्याख्या हे वत्स! अतिचश्चलो भूत्वा कुत: स्थाने साने ग्रामे ग्रामे नगरे नगरे भ्रमणं विधायास्मनि खेदं वहसि यहिवं аласаглэл ध // 14 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy