SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ D ज्ञानसारा विहाय प्रहगणनक्षत्रताराज्योतिषिकदेवानां सुखमतिकामन्ति, पञ्चमासस्य पर्यायवन्तः श्रमणाः निर्ग्रन्थाः चन्द्रार्करूपज्योतिषिक- || पूर्णाष्टकम देवानां सुखमतिकामन्ति, षण्मासस्य पर्यायवन्तः श्रमणा निर्ग्रन्थाः सनत्कुमार-महेन्द्रयोः सुखमतिकामन्ति, अष्टमासस्य पर्यायवन्तः श्रमणा निग्रन्था ब्रह्मलोक-लान्तकदेवानां सुखमतिकामन्ति, नवमासस्य पर्यायवन्तः श्रमणा निर्ग्रन्था महाशुक्र-सहस्रारदेवानां सुखमतिकामन्ति, दशमासस्य पर्यायवन्तः श्रमणा निर्ग्रन्थाः आनत-प्राणता-ऽऽरणाऽच्युतदेवानां सुखमतिक्रामन्ति, एकादशमासस्य पर्यायवन्तः श्रमणा निर्ग्रन्था अवेयकदेवानां सुखमतिक्रामन्ति, द्वादशमासस्य पर्या यवन्तः श्रमणा निग्रन्या अनुचरोपपातिकदेवानां सुखमतिकामन्ति / तत्पश्चात्शुक्लो विशुद्धः अभिन्नचारित्रः कृतज्ञः सदारम्भी हितानुबन्धी निरतिचारः परम- | शुक्लपरिणामः आत्मनिष्ठः आगमेन विशुद्धो भूत्वा बुद्धो मुक्तो निर्वाणमधिगच्छति संपूर्णदुःखं च ध्वंसयति, तदुक्तम् "आविश्चन्यं मुख्यं ब्रह्मा तं परं सदागमविशुद्धम् / सर्व शुक्लमिदं खलु, नियमात्संवत्सरार्ध्वम् / " मुख्यमकिश्चनत्वं ब्रह्मणि लीनता सदागमेन विशुद्धः एतत् सर्व शुक्लमस्ति तदेकसंवत्मरस्य चारित्रात् पश्चादवश्यं भवति / | अन्यच्चोक्तं धर्मसिन्धो- उक्तं मासादिपर्याय-वृद्ध था द्वादशमिः परम् / तेजः प्राप्नोति चारित्री, सर्वदेवेभ्य उत्तमम् // चारित्रवान साधुः मासादिचारित्रपर्यायवृद्धथा द्वादशमासपर्यायेण सर्वेभ्यो देवेभ्य अत्युत्तमं सुखं प्राप्नोति / __ अत्र धर्मसिन्धुटीकायां निरूपितं यत्तेजश्चित्तसुखलाभलक्षणम् // 5 // ज्ञानमग्नस्य यच्छम, तद्वक्तुं नैव शक्यते, नोपमेयं प्रिया श्लेष-नापि तचन्दनद्रवैः // 6 // // 13 // DSOMSODEBITDEJO ENDODODEDESSENDEGE
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy