SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ हानसारे। | पूर्णाष्टकम् eGaalaimeges अतो वस्तुस्वरूपधर्मस्पर्शनेन शुभध्यानमग्नः स हिजर्षिः कायोत्सर्ग चकार / तमिन्समये एकश्चक्रवर्तिश्चतुरशीतिलक्षहय- | गजरथयुक्तः षण्णवतिकोटिपदातिकलितश्चानेकवाराङ्गनाङ्गनानाट्यकारयन्मार्गे गच्छति; तावन्मुनिं दृष्ट्वा स दध्यौ-अहो ! अस्य स्वात्मधर्ममग्नतागुणो वाग्गोचरः; मत्सैन्य गतस्पर्शादिविषयान् पश्यन्नाप न पश्यति अहं गजरकन्धादुत्तीर्यालापयामि-“हे मुने ! अहं सार्वभौमोऽस्मि त्वां च वन्दे" पुनः पुनरित्यादि श्रृण्वन्नपि न श्रणोति; स्वभाववस्तुधर्मश्थाष्टादशसहस्रशीलाङ्गरथादिचमूवीक्षणे- || कतानत्वात् , व परावलोकनं तव धर्मः, विभावत्वादित्यादिभावितात्मरणमग्नतारूपो मुनियामाध यावद्विलोकितोऽपि न ध्यानमग्नतागुणं जहाँ / तदनु मुनिगुणान् ध्यात्वा नुत्वा च श्रावकधर्म ललौ / मुनिरपि क्रमेणापूर्वज्ञानं सिद्धिं च प्रापेति // इति मग्नाष्टके सोमवसुकथानकम् // 2 // तेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः / भाषिता भगवत्यादौ, सेत्थंभूतस्य युज्यते // 5 // व्याख्या-चारित्रवतः श्रमणस्य भासादिकचारित्रपर्यायाणाममिवृद्धा तेजोलेश्यायाः चित्तसुखस्य अधिका वृद्धिः भगवतीसूत्रप्रमुखग्रन्थे निरूपिताऽस्ति / इत्थंक्रमेण यो ज्ञानमग्नो भवेत् तस्य सा घटते, अन्यो यः मन्दसंवेगो भवेत् तस्यायं भावो नैव मवेत् भगवतीसूत्रे कथितमस्ति यत्-"ये तदा श्रमणा निर्ग्रन्थाः विचरन्तो भवन्ति ते श्रमणाः कस्याः तेजोलेश्याया:-चित्तसुखस्य प्राप्तिमतिकामन्ति, हे गौतम ! एकमासस्य पर्यायवन्तः साधवः निर्ग्रन्थाः असुरेन्द्रं विहाय, भवनवासिदेवानां सुखमतिक्रामन्ति, त्रिमासस्य पर्यायवन्तः श्रमणाः निर्ग्रन्था असरकमारेन्द्रदेवानां सुखमतिकामन्ति, चतुर्मासपर्यायवन्तः श्रमणा निर्ग्रन्थाः चन्द्राकौं DevarGICCIDIODESIGIC // 12 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy