________________ ज्ञानसारे पूर्णाष्टकम् SEPEDECKTAI विधीयते मया।" तत इन्द्रो दध्यौ-"अस्य यतेरने ममायुस्तुषारलवमात्रं, अतः स्वर्गकरणे को व्यामोहः / " ततो निवृत्त इन्द्रः स्वस्थानं गतः / इति अनित्यवाक्यं श्रुत्वा दध्यो-"कुलजातो धर्मो न प्रशस्यतरः अतः परीक्षां विधाय ज्ञानधर्म श्रवामि / " नानादर्शनान्यवलोकमानः क्वापि मते परित्राजं धर्म पप्रच्छ / प्रभुणा धर्मत्रिपद्युक्ता-"मिटुं भुंजेअव्वं 1; सुहं सोअव्वं 2, लोअप्पिओ | अप्पा कायवो 3 / जीर्णे भोजन रुच्यनुरूप मृदुशय्यायां सुखं शयनं ; मन्त्रौषधादिना लोकप्रिय आत्मा भवेत् इतिश्रुत्वा सोमवसुर्दभ्यो "नासो सम्यग्धर्मः; पापप्रवृत्तिमयत्वात्" / पुनरन्यत्र साधुपार्वे त्रिपद्यर्थ पृच्छति / साधुरवक्-"एकान्तरेऽकृताकारिताननुमतभोज्यं परमाधंतो मिष्ट; सुखं द्वयोदातृदानग्राहकशुद्धया; विधिना स्वल्पनिद्रायां सुखशयनं ; महानिरीहत्वे लोकप्रियत्वम् / " सोमवसुर्दभ्यो-"मार्गा| नुसार्यसावर्थ : समीचीनः / " इत्थं द्विजस्तत्वज्ञानात् हृष्टः पञ्चसमितित्रिगुप्तियुतसाधुसमीपे क्रियामाणां त्रिपदीमपि दृष्टवा श्रुत्वा च || प्रवबाज / एकदारण्ये प्रतिमया स्थितः इन्द्रियविषयानिवार्य आत्मस्वरूपमासने करवरूपसमाधिमयं चित्तं विधायात्मस्वरूपज्ञानमग्नो बभव / यतः- ज्ञानमग्नस्य यत्सौख्यं, तद्वक्तुं नैव शक्यते / नोपमेयं प्रियाश्लेषैर्नापि तचन्दनद्रवः // 1 // . आत्मस्वरूपोपलब्धियुक्तस्य यच्छम सुखं तन्न वाग्गोचरम् / तदध्यात्मसुखं प्रियालिङ्गन चन्दनविलेपनन नोपमीयते आरो|| पज सौख्यं स्वरूपवस्तुसौख्यतुल्यं न स्यात् / उक्तं च लब्भइ सुरसामित्तं; लभइ पहुअत्तणं न संदेहो / इक्को नवरि न लब्भ; जिणिंदवरदेसिओ धम्मो // 1 // धम्मो पवित्तिरूवो; लब्भइ कइयाऽवि निरयदुक्खतया / जो निअवत्युसहावो; सो धम्मो दुल्लहो लोए // 2 // जEGorae // 11 //