________________ ज्ञानसारे | पूर्णाष्टकम् GODDESSASINDHISAISO ___ व्याख्या- परब्रह्माणि परमात्मस्वरूपे मग्नस्य पुसः पुद्गलसम्बन्धिनी कथा-वार्ता श्लथा-नीरसायते,तदा तस्य पुरुषस्य सवर्णधनानामुन्मादः कुतो भवेत्, देदीप्यमानायाः कान्तायाः आलिङ्गनादिरूपादरोऽपि कुतो भवेत् अर्थात् न कदापि भवेत् // 4 // अथ मग्नाष्टके सोमवसुकथानकम् // 2 // कौशम्ब्यां सोमविप्रोऽभूत् प्रत्यहं धर्मशास्त्रश्रवणप्रियः / एकदा पुराणे लोमशर्षिकथामिति शुश्राव, तथाहि-कश्चिदीर्घदर्शी तापसो द्वादशवर्षसहस्राणि तपस्तेपे / मासोपवासान्ते पंचसु गृहेषु बद्धां भिक्षां याचते, यदा कदाचित्तेषु गृहेषु भिक्षां न लभते तदा मासोपवासः, स च षषगृहे न याति / एवं चतुर्मासक्षपणानि यावल्लुब्धमाहारं चतुर्भागीकृत्य जलचर-स्थलचर-खचरेभ्यो दत्त्वा चतुर्थाशमेकविंशतिकृत्वः पयसा प्रक्षाल्य स्वयं भुङ्क्ते / अथ स मृतः इन्द्रोऽभूत् / पृष्टं च तेम देवाना--"पुरा केनाय स्वर्गः कृतः?" इत्युक्ते देवा जगुः-"न केनापि कृतोऽयं, स्वयं सिद्धः" ततः शक्रो दध्यो-"जीर्णोऽयं, तेन नवीनं स्वर्ग करिष्ये" देवरुक्तं"नवीनः स्वगों न केनापि कत्तु शक्यते" / शक्रोऽवक्-"पूर्वेन्द्रा अशक्ताः, अहं तु समर्थोऽस्मि" / ततः सुराः जगु:-"स्वामिन् ! पूर्व मत्र्यलोकं विलोक्य पश्चात्स्वेहि तं कुर्याः" / तत इन्द्रो नरलोकं द्रष्टुं गतः, कस्मिंश्चिद्वनेऽतरुमूले लोमशनामर्षिस्तपस्तप्यमानो दृष्टः, इन्द्रेणेत्युक्तः-"कथं मठं विना तपः सहसे ?" ततः ऋषिरवक्-चतुर्दशचतुष्किकास गतासु गतासु ममैकं रोमं पतति, साधत्रिकोटी रोग्णां पतिष्यति तदा मे पञ्चत्वं भाषि, अद्यापि शिरस्तश्चत्वारः केशा न च्युताः सन्ति, चतुष्किकैका विंशतिसहस्राधिकत्रिचत्वारिंशल्लक्षषणिां स्यात् , सर्वरोमसु पतितेषु मे मृत्युः, अतोऽनित्योऽयं देहः, यदि शाश्वतं वपुः स्यात्तदा मठादिस्थानमोहो NICARADICSOMACACOCTOEICHE // 10 //