SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ मानसारे | पूर्णाष्टकम् DODDISFUNKSION षोडशो मागः, पूर्णानन्दप तु कृष्णपक्ष इत्यस्य अर्धपुद्गलपरावर्चात् अधिकसंसारपरिभ्रमणशक्तिः शुक्लपक्ष इत्यस्य च पुद्गलपरावम्विन्तरसंसारः। कला-चैतन्यापरपर्यायं ज्ञानं ज्ञेयम् "जेसिमबड्डो पुम्गलपरिअड्डो सेसयोग संसारो। ते सुक्कपक्खिा खलु, अवरे पुण कण्हपक्खोआ" // 1 // यस्थ किञ्चिन्यूनोऽर्षपद्गलपरावर्तसंसारोऽवशिष्यते स शुक्लपाक्षिकः अन्यः तस्मादधिकसंसारवान् कृष्णपाक्षिको ज्ञातव्यः / "जो जो किरियावाई, सो मव्वो णियमासुक्कपक्खिओ। अंतो पुग्गलपरि-अदृस्सुसिज्मइ // " यो यः क्रियावादी-आत्मवादी अस्ति स भव्योऽस्ति अवश्यशुक्लपाक्षिकश्च अस्ति, स अर्द्धपुद्गलपरावम्यिन्तरे सिद्धो भवति यः दशाभूतचूlनुसारतः अर्द्धपद्गलपरावर्तादधिकः संसारः अस्ति स कृष्णपक्षः तदभ्यन्तरःकालः शुक्लपक्षो ज्ञातव्यः // 8 // // इति प्रथम-पूर्णाष्टकम् // bacaCaelaelaeDEA // अथ द्वितीयं मग्नाष्टकम् // प्रत्याहृत्येन्द्रियव्यूह, समाधाय मनो निजम् / दधचिन्मात्रविश्रान्ति, मग्न इत्यभिधीयते // 1 // व्याख्या-इन्द्रियसमुदायं प्रत्याहृत्य-स्वस्वविषयेम्पः विवृत्तं विधाय स्वं मानसं च विषयान्तरसंचारात् पृथक्कृत्यास्मद्रव्ये एच निधाय चिन्मात्रे-बानमात्रे विश्रान्ति स्थिरतां प्रकुर्वाणः आत्मा मग्न इत्युच्यते / अर्थात्सर्वान् भावान् ज्ञानमावेन
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy