SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 19 पूर्णाष्टकम् जानबारे teacwwwsacarone सम्पादनरूपेण, कर्मनानात्वामावे हि बामणादिव्यपदेशानामभाव एवेति, अहिंसादिगुणैर्युक्ता ये द्विजोत्तमास्त एव तरणतारणधमा" इत्यादि धर्मवाक्यानि श्रुत्वा गतसंशयो विजयघोषस्तं मुनि मम सोदरो नूनमित्युपलक्ष्य तुष्ट इदमुवाच- "हे संयताः! यूयमेव वेदविदा, हे यथास्थिततत्त्वज्ञाः / यूयमेव यज्ञकर्तारः भावयज्ञयष्टारः परानात्मानं चोद्धतुं समर्थाः, तस्मादनुग्रहमस्माकं कुरु हे मिथुतम! मियाग्रहणेन / " एवं द्विजेनोक्त मुनिराह-हे द्विज ! न कार्य मम मैक्ष्येण, किन्तु क्षिप्रं निष्क्रम-प्रव्रज, भयावः घोरसंसारसागरे मा भ्रमीः। यथा मृत्तिकामयी आर्द्रः शुष्कश्च द्वौ गोलको भित्तावास्फालितो, य आर्द्रः सश्लिष्यति, दार्शन्तिकयोजनामाह एवं लग्गति दुम्मेहा, जे नरा कामलालसा / विरत्ता उ म लग्गति, जहा सुक्के उ गोलए // 1 // इत्यादिधर्म श्रुत्वा सर्वसङ्गं विमुच्य स प्रवव्राज / ततो द्वौ सोदरौ मुनी पूर्वकर्माणि क्षिप्त्वा क्रमेण सिद्धिसौख्यमबापतुः। // इति पूर्णाष्टके जयघोषकथानकम् // 1 // 卐 उपाधिकता पूर्णता अपगच्छेत् किन्तु स्वभावसिद्धा पूर्णता कदापि न गच्छेदित्याह-- अवास्तवी विकल्पैः स्यात्, पूर्णताऽब्धेरिवोर्मिभिः / पूर्णानन्दस्तु भगवां-स्तिमितोदधिसन्निभः॥३॥ व्याख्या-तरजातो वारिधेः पूर्णतावत विकल्पतः अवास्तविकपूर्णता भवति, परन्तु पूर्णानन्दस्वभावो भगवान् निश्चल Goaaelaelaelaeace // 5 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy