SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ शानसारे पूर्णाष्टकम् GICOSOCIOCASSICMACHENOL "भो द्विज ! त्वं वेदमुखं-वेदेषु प्रधानं, यज्ञमुखं-यज्ञानां. यन्मुखमुपायः, नक्षत्राणां मुख प्रधानं, धर्माणां मुखं च न | जानासि / " इति श्रुत्वा स स्माह- "यूयमेव तर्हि सर्वमुपदिशथ / " मुनिः स्माह- "अहिंसादिधर्म एव प्रधानः, यज्ञमुखं भावयज्ञ एव, नक्षत्रमुखं चन्द्रः धर्ममुखं काश्यपो युगादिदेवो मुखमुपायः तस्यैव प्रथमस्तत्प्ररूपकत्वात् , तन्निगदितधर्माराधक एव ब्राह्मणः, यत उत्तराध्ययने पञ्चविंशाध्ययने जहा पउमं जले जायं, नो विलिप्पइ वारिणा / एवं अलित्तकामेहि, तं वयं बूम माहणं // 1 // | अन्यच्च-न वि मुंडिएण समणो, न ॐकारेण बंभणो / न मुणी रण्णवासेण, कुसचीरेण न तावसो // 2 // नापि मुण्डितेन श्रमणो-निग्रन्थः स्यात् , न प्रणरमात्रेण द्विजः भूर्भुवः स्वरित्पादिना, न मुनिररण्यवासेन, न कुशचीरं दर्भमयं वस्त्रं वल्कलोपलक्षणमिदं तेन न तापसः / तर्हि कथमेते भवन्तीत्याह-- समयाए समणो होइ, बंभचेरेण वंभणो / नाणेण य मुणी होइ, तवेण होई तावसो // 1 // कम्मुणा बंभणो होइ, कम्मुणा होइ खनिओ। कम्मुणा वइसो होइ, मुद्दो हवइ कम्मुणा // 2 // कर्मणा-क्रियया द्विजः स्यात्, यतः क्षमादानं दमो ध्यान, सत्यं शौचं घृतिघृणा / ज्ञानं विज्ञानमास्तिक्य-मेतद्ब्राह्मणलक्षणम् // 1 // तथा कर्मणा-वतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः कृषिपशुपाल्यादिना, शूदो भवति कर्मणा-शोचनहेतुप्रेष्यादि // 4 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy