SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पूर्णाष्टकम् ज्ञानसारे ONTSTOOEDEELTOE वाराणस्यां युग्मजसोदरौ काश्यपौ जयघोष-विजयघोषाहावभृतां / अन्यडा जयघोषो गङ्गां स्नातुं गतो मुखोपात्तरटन्मण्डूकमक्षकं सर्पक व्यलोकत / कुररपक्षिणा स भुजङ्गोऽपि द्रतं गृहीत्वोत्क्षिप्याधः क्षितौ क्षिप्तो मक्षयितुं प्रारेभे / तेन पक्षिणा भक्ष्यमाणोऽप्यहिः सन्दंशदेशीयदंष्ट्रात्रोटि नविग्रहं रटन्तं तं भेकं जघास / एवं मिथो असन्तौ तौ प्रेक्ष्य जयघोषो दध्यौ-"अहो ! संसृतिस्वरूपं यतः-- यो हि यस्मै प्रभवति, प्रसते तं स मीनवत् / न तु गोपयति स्वीय-शक्ति कोऽपि नदीनवत् ॐ // 1 // कृतान्तस्तु महाशक्ति-रिति स असतेऽखिलम् / तदसारेऽत्र संसारे, का नामास्था मनीषिणाम् // 2 // किंचेह धर्म एवैकः कृतान्तशक्ति कुण्ठीकरणे क्षमः, तत्तमेवाहं श्रयामि" इति चेतसि संप्रधार्य गङ्गापरतोरं गतः स पूर्वोक्तपूर्णतागुणान्वितान् साधून ददर्श / तद्राि च जैनधर्ममवेत्य ततो व्रतमादाय भुवि व्यहार्षीत् / क्रमेण विहरन वाणारसी पुरोद्याने समागात् / तत्र पुर्यां विजयघोषो यज्ञं करोति / तत्र मासक्षपणपारणे सोऽनगारो भिक्षार्थ तत्र ययौ। तं संयतं याजकोऽजातप्रत्यभिज्ञो विजयघोष एव प्रतिषेधतिस्म"हे भिक्षो ! नैव दास्यामि तुभ्यं भिक्षा, याचस्वान्यतः, कुतः 1 वेदविद एव द्विजा यज्ञमण्डपनिष्पन्नान्नं भोक्तुं योग्याः" एवं याजकेन प्रतिषिद्धोऽपि समतयैव स्थितः, नानाद्यर्थ, किन्तु तेषां तारणबुद्धया इदं वाक्यमब्रवीत् -- * समुद्रवत् / GASICS GEBICAC // 3 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy