SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम् NONSEGONGOUSTETICA व्याख्या-यथा इन्द्रः लक्म्याः सुखे लीनः आत्मा अखिलं जगत् लीलासुखे लग्नमेव पश्यति तथा सत्-सत्ता अस्ति| त्वं वा, चित्-ज्ञानम् , आवन्दः सुखम् , एतत्त्रयांशेन परिपूर्ण आत्मा संसार-दर्शनज्ञानचारित्रतत्त्रयांशेन परिपूर्ण पश्यति / | तात्पर्य तु एतदस्ति यत् यथा सुखी पुमान् सर्व सुखिनमेव जानाति तथा पूर्णः सर्व पूर्णमेव जानाति निश्चयनयदृष्टया भ्रान्तिर्नास्ति / - यदुक्तम्- नवास्ति राजराजस्य, यत्सुखं नैव देवराजस्य / तत्सुखमिहैव साधो-र्लोकव्यापाररहितस्य // 1 // व्याख्या--चक्रवर्त्तिनो राज्ञः यत्सुखं नास्ति नापि देवेन्द्रस्य यत्सुखं भवति तत्सुखमत्रैव सांसारिकप्रवृत्तिशून्यस्य साधोर्भवति // 1 // औपाधिक्याः स्वाभाविक्याश्च पूर्णतायाः स्वरूपमाह| पूर्णता या परोपाधेः, सा याचितकमण्डनम् / या तु स्वाभाविकी सैव, जात्यरत्नविभानिभा // 2 // ___ व्याख्या- यत् परवस्तु-आत्मद्रव्याभिन्नं धनधान्यपरिग्रहादिरूपोपाधिरूपानिमत्तात् पूर्णता अस्ति, ( अर्थात्परोपाधित: मता पूर्णता अस्ति ) तद्विगहादिप्रसंगे अन्यव्यक्तेः सकाशाद् प्रार्थ्यानीतालङ्कार इवास्ति किन्तु या स्वाभाविकी-ज्ञानदर्शनचारित्राणां स्वभावेन सिद्धा पूर्णता अस्ति सा उत्तमा उत्तमरत्नकान्तिसमा अस्ति / अथ जयघोषकथानकम् // 1 // araGENERSewaENDER // 2 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy