SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे सर्वनयाअयणाष्टकम् प्रकाशित जनानां यै-र्मतं सर्वनयाश्रितम् / चित्ते परिणतं चेदं, येषां तेभ्यो नमोनमः // 6 // ___ व्याख्या-यैर्जनेर्लोकानां सर्वनयराश्रितं स्याद्वादगर्मितप्रवचनं प्रकाशितं येषां जनानां मनसि एतत्सर्वनयाश्रितं प्रवचनं परिणतं तेभ्यो मुहूर्मुहुः नमस्कारोऽस्तु // 6 // निश्चये व्यवहारे च, त्यक्त्वा ज्ञाने च कर्मणि। एकपाक्षिकविश्लेष-मारूढाः शुद्धभूमिकाम् // 7 // अमूढलक्ष्याः सर्वत्र, पक्षपातविवर्जिताः / जयन्ति परमानन्द-मयाः सर्वनयाश्रयाः // 8 // व्याख्या-निश्चयनये व्यवहारनये वा तथा ज्ञानपक्षे क्रियापक्षे वा एकपक्षभ्रान्तिस्थानं परित्यज्य ज्ञानपरिपाकरूपशुद्धभूमिकानिष्ठाः अमूहलक्ष्या:-अविस्मृतलक्ष्याः सर्वविधभूमिकासु कदाग्रहरहिताः परमानन्दपूर्णा सर्वनयाश्रया ज्ञानिनो जयन्ति // 7 // 8 // // इति द्वात्रिंशत्तमं सर्वनयाश्रयणाष्टकम् // FROADED PASJEFSAASTON acare // 16 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy